________________
964
- श्रीउपदे
शपदे
।२२९॥
SDSSOSROSTEOSARIOS HECHOS
कर्मणो लाभान्तरायादेः शेपोऽवशिष्टोंऽशः, तस्य भावस्तत्ता, तस्यां सत्यामेव, पर तत्रापि दारिद्रय निर्द्धनत्वम्, अस- संकाशप्राप्तिर्वाञ्छितस्य । पुनः पुनरनेकश इत्यर्थः, चित्तनिवेदो हृदयोद्धेगरूपः समभूत् ॥ ४०६॥४॥
श्रावक__ अन्यदा च केवलियोगे जाते सति पृच्छा तेन कृता । यथा भगवन् ! मया भवान्तरे किं कर्म कृतं, येनेत्थमसम्प- ष्टान्तः द्यमानमनोरथोऽहं सम्भूतः? कथने संकाशादिभवग्रहणवृत्तान्तस्य केवलिना कृते, बोधिरुक्तरूपस्तथैव क्षुल्लकजीववत्, संवेगस्तस्य समपद्यत । प्रपच्छ च किमित्यत्र चैत्यद्रव्योपयोगापराधे मम कर्तुमुचितमिदानीं साम्प्रतम् ? भणितं च केवलिना, यथा-चैत्यद्रव्यस्य जिनभवनविम्बयात्रास्नानादिप्रवृत्तिहेतोहिरण्यादिरूपस्य वृद्धिरुपचयरूपोचिता कर्तुमिति ॥ ४०७॥५॥ । ततोऽस्य ग्रासाच्छादनमात्रं प्रतीतरूपमेव मुक्त्वा यत् किंचिद् मम व्यवहरतः सम्पत्स्यते, तत् सर्वं चैत्यद्रव्यं ज्ञेय
मिति । इत्यभिग्रहो यावज्जीवमभूदिति ॥ ४०८ ॥६॥ 5 ततः शुभभावप्रवृत्तितो लाभान्तरायापायहेतोः शुभस्य पूर्वोक्ताभिग्रहलक्षणस्य भावस्य प्रवृत्तेरुद्भवात् प्रक्षीयमाणक्लिष्टकर्मणः सम्प्राप्तिधनधान्यादिलाभरूपा जज्ञे । त्यक्तमुर्छस्य चाभिग्रहे प्रागुक्त निश्चलता स्थैर्यलक्षणा सम्पन्ना। कालेन च भूयसो द्रव्यस्योपचये सम्पन्ने सति परद्रव्यसाहाय्यनिरपेक्षत्वेन 'चेईहरकारावण'त्ति तस्यामेव तगरायां चैत्यगृहकारापणं विहितं । तत्र चैत्यगृहे सदा सर्वकालं भोगपरिशुद्धिः चैत्यगृहासेवननिर्मलता कृता अभोगपरिहारेण ॥४०९॥७॥
अभोगमेव दर्शयति-निष्ठीवनादिकरणमिह निष्ठीवनं मुखश्लेष्मपरित्यागः, आदिशब्दाद् मूत्रपुरीषताम्बूलकर्णनासि
GROSIR SHOULOS405245050