________________
| सुभ अण्णया चिंतइ कुचित्तो ॥ ६ ॥ रजं जहा कहंचि वि संपत्तं सोहणं ति जणवाओं । ता धविरं नियपियरं मा| रिय गिण्ठामि रज्जमिणं ॥ ७ ॥ नाओ य तस्स भावोऽमच्चेण निवेइयं तओ रण्णो । आहओ तेण सुओ भणिओ य कमं पक्खिाहि ॥ ८ ॥ अह तोरसि रज्जकए दाएणेगेण अट्ठसयवारे । जिणसु निरंतरमस्सिं एक्केक, देमि तो रज्जं ॥९॥ ॠ नामिं अस्सीणं तस्स जओ दुल्हो चिरेणावि । तह मणुयत्तं जीवाण जाण भवगहणलीलाणं ॥ १० ॥ ( इति )
अथाक्षरार्थः । 'जूए 'त्ति द्वारपरामर्शः - स्थविरनृपस्योक्तनामकस्य सुतो नन्दनः राज्याकाङ्क्षी संपन्नस्ततोऽसौ पित्रा प्रोक्तः, यथा - 'सहदुसययंसिदाएणेति' इयं सभा त्वया तदा जिता भवति यद्यष्टशतं वारान् एकैकाश्रिरेकेन दायेन जीयते, ततश्च राज्यं लब्धुमर्हसि नान्यथा इतो संभावनीयात् 'जयाउ'त्ति सभाजयात् - अधिकः समधिको दुर्लभतया 'मुहाए' त्ति मुधिकया शुद्धधर्माराधनतया महामूल्य विरहेणेत्यर्थः नेयो ज्ञातव्यो मनुजलाभ इति ॥ ९॥
अथ पथमदृष्टान्तसंग्रहगाथा: -
| रयणे ति भिन्नपोयस्स तेसिं नासो समुद्दमज्झम्मि । अण्णेसणम्मि भणियं तल्लाहसमं खु मणुयत्तं १०
रण कयाणगवस उच्छलंत कित्तीइ तामलित्तीए । आसि अमुद्दियचित्तो समुद्रदत्तोत्ति नाइत्तो ॥ १ ॥ सो अन्नया या नाणा विवत्थभरियवोहित्थो । रयणद्दीवमइगओ विहिओ रयणाण संजोगो ॥ २ ॥ पूरियमणोरहो सो वलिओ जा पर जलहिमज्झम्मि । नयरीइ तामलित्तीइ संमुहो ताव तं पोयं ॥ ३ ॥ पुण्णक्खएण भिन्नं अइगहिरे तम्मि सागर