________________
नं. ४
विषय
६८१ गुरुकुलनामे ज्ञानादिगुणलब्धिः
६८२-९६ शुद्धोच्छायनुष्ठानं गुरुकुलवासत्यागेना
गाथा
किविगुणकरम्
६९७-७२८ देशविरतिगुणस्थानकेपि पापाकरण
39
"
"
नियमत्वं ज्ञातचतुष्कभा
१ - रतिसुन्दरी [१५५ ]
"
पृष्ठ
२ - बुद्धिसुन्दरी [ ५८ ]
३ - ऋद्धिसुन्दरी [११३]
४ - गुणसुन्दरी [१२२]
पत्र.
२ ३१५
२ ३१५
१ ३१९
१ ३२१
२ ३२५
२ ३२७
१ ३३०
चतसृणामप्युत्तरभववर्णनम् [१००] १३३५
37
७२९ - ३४ सर्वविरतो समस्त पापो परमत्त्वम् २ ३३८
विषय
पृष्ठ
७३५ साम्प्रतीनानां चारित्रभाजां तीर्थंकर
काल भावसाधूनामिव मोक्षफलप्रापकत्वम् ७३६-९७ धर्माचरणमशठत्वेन श्रेयःपदम् - एतसंवादि शङ्खकलावतीनिदर्शनम् [प्रा० ४५१] एतच्चरित्रान्तरितप्रसङ्गानुपातिविषयस्य प्रदर्शनम्मूलकारेणैव कृतम् तदेवम्यतनास्वरूपफलादि
७६१-७१,,
७७२-७६, यतनाविषयकद्रव्यादिछद्मस्थानांगोचरातीतमिति विचारस्समाधिश्च
द्रव्य क्षेत्रकालादिसङ्गतानुष्ठानम्
गाथा
1
७७७-८०
33
२ ३३९
F
पत्र.
१ ३४०
,
रं ३५६
१ ३५७ १ ३५८