________________
श्रीउपदेशपदे
॥ १६ ॥
गाथा
'विषय
पृष्ठ
३७०-७२ शुद्धाज्ञायोगयोगोपि यथाभव्यतया मिप्रन्थिकानामेव
३७३ - ८६ अभिन्नग्रन्थि - मिन्नप्रन्थिनामज्ञानज्ञानाद
पत्र.
३९५ - ४०२ (१) रुद्रोदाहरणम्
२ २२०
१ २२१
३७७-८२ भववृक्षमूलेऽशुभानुबन्धरूपपापे व्यवच्छिन्नेसंसारस्तुव्युच्छिन्नएव-लीकिकवानप्रस्थवतोर्दृष्टान्तश्च
३८३-९२ लब्धरत्नत्रयसम्पदांचतुर्दशपूर्वधरस्यापिचाशुभानुबन्धतोऽनन्तसंसारित्वप्राप्तिस्तथातत्रशङ्कासमाधानादि २ २२३ ३९३-९४ जातस्थलनावतामप्याज्ञायोगादेवो
द्धृतिरुदाहरणनामानि च
१ २२२
२ २२६ १ २२७
गाथा
विषय
पृष्ठ पत्र. ४०३ - १२ (२) चैस (देव) द्रव्योपयोगि (भक्षक) सङ्काशश्रावकस्य ४१३-१५ देवद्रव्य-भक्षणादिना विनाशे दुर्गत्यादिदुःखोपदर्शनम् ४१६ देवद्रव्यवरूमम् ४१७- २० देवद्रव्यरक्षणफलम् ४२१-२८ (३) शीतलविहारिदेवस्य
४२९ अतिचारादियुक्तत्वेपि संशुद्धमार्गनिरतानन्तमहासत्वानां सिद्धिप्ताप्तित्व
२ २२८
२ २३०
१ २३१
२ २३१
२ २३२
प्रद०
४३०-३३ औषधज्ञतास्योपनयादि व्यवहारनिश्चयनयपूर्वम्
२ २३४
४३४-३६ प्रन्थिभेदे - परीत्तसंसारित्वविपर्ययत्वादि २२३५
१ २३४.
विषया
नुक्रमः
॥ १६ ॥