________________
विषय
४८-५१ पारिणामिकीस्वरूपं - द्वारसङ्ग्रहः
औत्पत्तिक्याम्
गाया
५२-७९
८०
८१
८२
८३
८४
८५
17
८६
८७
19
"
23
11
2222 22
11
12
33
"
"
- पथिकानाम्
मुद्रारत्रे - श्री अभयकुमारस्य
भरतशिलायां-रोहकचरितम् १
पणिते - द्यूतकाराणाम्
१
[८२]
पटे - कारणिकानाम्
सरडे - सर्वज्ञपुत्र-क्षुल्लकस्य
काके
पत्र.
२ ४७
पृष्ठ
गजे - अमात्यपरीक्षा
१
४८
५७
५८
१
२ ६०
33
""
,, - स्त्री परीक्षार्थं वणिक्पुत्रस्य
39
उच्चारे - वृद्धत्राह्मणजाया धूर्तयोः १
२
१ ६१
२
* * * * * *
६२
६२
गाथा
८८
८९
९०
९१
९२
९३
९४
विषय
33
22
"
"
39
""
"
"
पृष्ठ पत्र.
भाण्डे - राज्ञ्या निसर्गवातगन्धपरीक्षणम्
गोले - नासिकाप्रविष्टलाक्षागोलका कर्षणे
स्तम्भे कस्यचिन्मतिमतः क्षुल्लके - परिव्राजक क्षुल्लकयोः
का विष्ठाविकिरणे - प्रश्ने सर्वज्ञपुत्रस्य च
मूलदेव - कण्डरिकधूर्तयोः
स्त्रियाम् - व्यन्तरीविषये कारणिकस्य
पतिविषये-- एकस्त्रिया: पतिद्विकस्य स्नेहाधिक्ये
२ ६२
१ ६३
२ ६३
Micr
Www.m
२ ६३
१ ६४
२
१
६४
६५