________________
श्रीउपदे
॥ १९१ ॥
पढमं दुवारघट्टण वंदण णञ्चाहि तत्थ सो आह । कह गीयवाइएणं भांति अम्हे इमं कुणिमो ॥ २९९ ॥८॥ | आरंभविसमतालं अकोवकोवेण एवं णच्चामि । कड्डण जयण निउद्धं चित्तालिहियव साहुगमो ॥ २९२ ॥ ९ ॥ पीडंतराय न अडण पइरिक्के चिंत सोहणनिमित्तं । होहिति चरणंति धितीजोगो सज्झायकरणं तु ॥२९३॥ | रायकुमारावेयण गुरुमूलागमण खमसु अवराहं । आह गुरु नवि जाणे साहूहिं थंभिया कुमरा ॥ २९४॥११॥ पुच्छा ण केइ ततो रायाह न एयमन्नहा भंते! । आगंतुगम्मि संका साहण रायागमण जाणं २९५॥१२ विलितो राय सासण मिच्छादुक्कड कुमारविन्नवणं । जोएह ते गुणेहिं इच्छामो पुच्छह ततेति ॥ २९६॥ १३ मुजोयण कहण पुच्छ संवेगो । तहबी जन्भासाओ संजोयण चरिय निक्खमणं२९७ रायकुमारे चिंता उवगारी सुट्ट अम्ह भगवंति । इयरस्स वि एस च्चिय मणागमविहिम्मि उपओसो २९८ अपडिक्कमणं कालो देवोववाओ उदार मो भोगा । चवणनिमित्ते पुच्छा बोही ते दुल्लहा भयवं ! ॥२९९॥१६ किंतु निमित्तं थेवं न महाविसयं कता णु लाभत्ति । एत्थाणंतरजम्मे कत्तो नियभाति जीवाओ ॥ ३००॥१७ कहिं सो कोसंबीए किंनामो मूयगो उ बितिएणं । पढमेणऽसोगदत्तो किमेयमिति पुवभवकहणा ॥ ३०१ ॥
अर्हदत्तो
दाहरणगाथाः
॥ १९१ ॥