________________
नितिस्रोतय तत्र संसारस्रोत इन्द्रियाणामनुकूलतया प्रवृत्तिरनुस्रोत उच्यते, द्वितीयं च तत्प्रतीपतया प्रतिस्रोत इति । ततः किञ्चित् परिपकभव्यतया तृणवत्तुलितधनजीवितव्यादीनां संसारप्रतीपप्रारब्धचेष्टानामपि तथाविध
थिनां प्रायो-वाहल्येनानाभोगभावात्-तथाविधप्रज्ञापकाभावेनालब्धाज्ञास्वरूपत्वात् । तथा हि तीर्थान्तरीया अविचिद निधिपणभवाभिसन्धयो निर्वाणं प्रति दृढबद्धाभिलापा उपलभ्यन्ते, परमभिन्नग्रन्धितया आज्ञास्वरूपमविकलमजानाना न तत्परतत्रा भवितुमर्हन्ति । न च वक्तव्यमभिन्नग्रन्थीनामाज्ञालाभ एव नास्ति ॥ २५२ ॥ J कीदृशी तेषां तत्परतत्रतेह चिन्त्येत्याशंक्याह:
गंठिगसत्तापुणवंधगाइयाणंपि दव्वतो आणा । नवरमिह दवसदो भइयवो समयणीतीए ॥ २५३ ॥ IF इह ग्रन्धिरिव ग्रन्धिः-घनो रागद्वेषपरिणामः । एतदुक्तम्-"गंठित्ति सुदुन्भेओ कक्खडघणरूढगूढगंठिय । जीवस्स
कम्मजणिओ घणरागदोसपरिणामो ॥१॥" ततो ग्रन्थिकसत्त्वा ग्रन्थिस्थानप्राप्ताःप्राणिनः, ग्रन्थिकसत्त्वाश्च तेऽपुनर्वधादिकाश्च ग्रन्धिकसत्त्वापुनर्वन्धकादिकास्तेषामपि द्रव्यतो द्रव्यरूपा आज्ञा भवति । तत्रापुनर्वन्धकः 'पावं न तियभावा कुणइ' इत्यादिलक्षणः आदिशब्दाद् मार्गाभिमुखमार्गपतितो यथा-प्रवृत्तकरणचरमभागजौ सन्निहितग्रन्थि६ भेदी, अभव्या दूरभव्याश्च सकृद्वन्धकादयो गृह्यन्ते । नवरं केवलमिह विचारे द्रव्यशब्दो भक्तव्यो विकल्पयितव्योsर्थमपेक्ष्य समयनीत्या सिद्धान्तस्थित्या द्वयोरर्थयोः सिद्धान्ते द्रव्यशब्दो वर्तत इत्यर्थः ॥ २५३ ॥ भजनामेवाहा
ACCESARKARIRCRACK