________________
15 विरतिविनाशे ध्रुयं पापं स्यात् , यथोक्तम्-"वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसश्चितं व्रतम् । वरं हि ।
मृत्युः मुविशुद्धकर्मणा, न चापि शीलस्खलितस्य जीवितम् ॥ १॥" तस्माद् व्रतरक्षणे एव यत्नो विधेयः । 'वायसि-11 रसणे मुकरणाधम्मो'इति एतस्या मय्यनुरक्ताया व्यापत्तावपि न मे वन्धः । यत इत्थमागम:--"अणमेत्तोऽविन कस्सवि बन्यो परवत्थुपच्चयो भणिओ। तहवि य जयंति जइणो परिणामविसुद्धिमिच्छंता ॥१॥" तथापि व्यापत्तिरक्षणे|ऽस्याः गोभना करुणामुकरुणा जैनधर्मकथनरूपा कर्तुं युक्तेति दुस्सहानङ्गदावानल विध्यापनाम्भोधरप्रतिमस्तेन धर्मो जगदे । नस्य । यथा-"मूलमेतदधर्मास्य, भवभावप्रवर्द्धनम् । यस्मान्निदर्शितं शास्त्रे, ततस्त्यागोऽस्य युज्यते ॥ १॥ धन्यास्ते वन्दनीयान्ते, तस्त्रलोक्यं पवित्रितम् । यैरेप भुवनक्केशी, काममल्लो निपातितः॥२॥” तदनु तस्यामरगिरेरिवाप्रकपतां ज्ञात्वा निजरूपमादय देवो द्यामगच्छत् ।। २४९ ॥
भीमोऽपि यदकरोत् , तदाह-आत्मैवारामो-नन्दनवनलक्षो यस्य स तथा वाह्यवस्तुविपयरतिरहित इत्यर्थः, जातः3/ सम्पन्नः, आज्ञाम्-"अप्पहियं काययं जइ सका परहियं च कायचं । अप्पहियपरहियाणं अप्पहियं चेव कायवं ॥१॥"
इति लक्षणामाज्ञां स्मृत्वा अवधार्य वीतरागाणाम्-अर्हताम् । साम्प्रतमेतन्मुखेनान्येपामुपदेशमाह-इति अनेन प्रकारेण धर्मः । श्रुतचारित्ररूपः शेषाणामपि प्रस्तुतभीमव्यतिरिक्तानां स्यात् , विपये यो यदा कर्तुमुचितोऽर्थः तत्रैवं भीमन्यायेन कुर्वतामाज्ञाम्-उचितप्रवृत्तिरूपाम् । तदुक्तम्-"उचियं खलु काय, सवत्थ सया नरेण बुद्धिमया । एवं चिय फलसिद्धी एमचिय भगवओ आणा॥१॥" ॥ २५०॥
MAHAKALANKARACANCY
ASCO DE ASSESSUARLAR