________________
-+MISCUSANCHARACTRICK
अन्येन तु नारदेन पुनः प्रतिषेधो निवारणं वधस्य' गुरुवचनार्थो वर्त्तते, सर्वादर्शनेन वधस्यासम्भावनीयत्वात् , इत्य-15 है स्माद् हेतो व न सर्वथा हतः प्रस्तुतश्छाग इति ॥ १७० ॥ का यथाविषयमवगमे च सर्वकार्याणां यत्करोति तदाह;
आढवति सम्ममेसो तहा जहा लाघवं न पावेति। पावेति य गुरुगत्तं रोहिणिवणिएण दिवंतो॥१७१॥5 है। आरभते उपक्रमते सम्यग् निपुणोपायलाभेन सर्वमपि कार्यम् एप प्रस्तुतबुद्धिमान् मानवः। तथा शकुनादिबुद्धिपू
यथा लाघवं प्रारब्धानिष्पादनेन पराभवरूपं न नैव प्रामोति लभते । पठ्यते च;-"के वा न स्युः परिभवपदी निष्फलारम्भयला?" इति तर्हि किं प्रामोतीत्याहा-प्राप्नोति च गुरुकत्वं सर्वलोकगरिमाणम् । अत्रोदाहरणमाह-रोहिणीवणिजा रोहिण्यभिधानमुपोपलक्षितत्वेन वाणिजकेन दृष्टान्तो वाच्यः-रोहिणीवणिगेव दृष्टान्त इत्यर्थः ॥ १७१॥ | दृष्टान्तमेव भावयति;रायगिहे धणसेट्ठी धणपालाइ सुतासु चत्तारि। उज्झिय भोगवती रक्खिया य तह रोहिणी वडगा१७२ वयपरिणामे चिंता गिह समप्पेमि तासि पारिच्छा।भोयणसयणणिमंतणभुत्ते तब्बंधुपच्चक्खं ॥१७३॥ पत्तेयं अप्पिणणं पालिज्जह मग्गिया य देजाह । इय भणिउमायरेणं पंचण्हं सालिकणयाणं ॥ १७॥ पढमाए उज्झिया ते वीयाए छोल्लियत्ति ततियाए।वद्धकरंडीरक्खण चरिमाए रोहिया विहिणा ॥१७५॥
ROGASARISASISAUGLIARIOS