________________
|वंतरमंदिरमत्थी मणोरमारामपरिकलियं ॥ ३१९ ॥ आमोयभरायड्डियभमसल्लयजालमलियमज्झाण । पइवासरम्मि कुंभो। निप्पजद तत्थ पुप्फाणं ॥ ३२० ॥ सहीए असीईए सएण किल आढगाण जहसंखं । एस जहन्नो मज्झो पगिडओ भासिओ कुंभो ।। ३२१ ॥ दद्दणं संभंतो तडिओ मालागरो पिइवयंसो । अन्भुट्टिओ भणइ भणह केणइ तुम्ह अजोत्ति । ३२२ ॥ भणइ इमेहिं कज्जं पुप्फेहिं अणुग्गहो महं एसो। तडिएण भणित्ता पणयसारमाढोइयाणित्ति ॥३२३॥ तुम्भे जहापवत्तं गुंफेह हुयासधूमसंगेण । फासुयपायाणि हवंतु तायघेत्थं पडिनियत्तो ॥ ३२४ ॥ चुल्लहिमवंतपउमद्दहम्मि पित्तो सिरीए पासम्मि । तस्समयं देवच्चणनिमित्तमेईए सियपउमं ॥ ३२५॥ छिण्णं सहस्सपत्तं गंधुद्धरमागयं तयं दद। | वंदित्ता तीए निमंतिओ इमो तेण पउमेण ॥ ३२६ ॥ घेत्तुं तं जलणघरं समागओ तत्थ दिवसिंदाणं । ऊसियझयचिंध- || महस्ससंकुलं किंकिणीरम्मं ॥ ३२७ ॥ विहियं विमाणमंतो निक्खित्तसुयंधिपुप्फसंभारं । जंभगसुरपरियरिओ दिवेणं गेयसद्देणं ॥ ३२८ ॥ पूरेतो गयणयलं निओयरिं ठवियउद्धमहपउमो । संपढिओ स भयवं खणेण पत्तो पुरीदेसे ॥३२९॥ |तो तविहकोऊहलमवलोइय लोयणाण सुहजणयं । संजायसंभमा भिक्खुगाण सड्डा भणंतेवं ॥ ३३० ॥ अम्हाण पाडिहेरं सुरेहिं उवणीयमायरेण तओ । तूररववहिरियदिसा अग्धं घेत्तुं पुराहिंतो ॥ ३३१॥ जा निग्गया पडिच्छंति ताव तेसिं विहारमइसरिय । अरहंतघरं पत्तो देवेहिं को महो तत्थ ॥ ३३२ ॥ तइंसणाओ जाओ बहुवहुमाणो जणो पव-15 यणम्मि । राया वि समाणंदियचित्तो सुस्सावगो जाओ ॥ ३३३ ॥ इय पगया वुद्धी वइरसामिणो णाणुवत्तिया माया। जमा होजा संघो अवमाणपयं ममाहितो ॥ ३३४ ॥ वेउवियलद्धीए लाभोऽवंतीए जो समुप्पण्णो। पाटलिपुत्ते मा
RKOSTSEASIASSISCHSAAA
- म.२२/