________________
श्रीउपदेशपदे
श्रीवज्रस्वामिच
॥१२५॥
। सुतित्थे विहिणा सिद्धतसारण महाणुभावाणं । एत्य किर
जिमणठाणाइदंसणेणं जो भणियं ।। स्वामित्र
PERHOSESSEUSESSAN0*36
जंति । तो तुम्भे एएसुं गुणेसु सत्तीए वदेह ॥ २७३ ॥ निच्चं तिकालचीवंदणेण सइविविहपूयपुवेण । चेइयकजाणं बहुविहाणमइनिउणकरणेण ॥ २७४ ॥ आयारपराण बहुस्सुयाण सुमुणीण बंदणेणं च । बहुणा बहुमाणेणं गुणीसु तह
वच्छलत्तेण ॥ २७५ ॥ संकाइसल्लपडिपेल्लणेण सइ दसणं विसोहेज्जा । तह जिणजम्मणठाणाइदंसणेणं जओ भणियं है ॥२७६ ॥ जम्मणनिक्खमणाइसु तित्थयराणं महाणुभावाणं । एत्थ किर जिणवराणं आगाढं दंसणं होइ ॥ २७७ ॥ 8
णाणं च पुण सुतित्थे विहिणा सिद्धंतसारसवणेण । नवनवसुयपढणेणं गुणणेणं पुबपढियस्स ॥ २७८ ॥ कालाइविवज्जयवजणेण तच्चाणुपेहणेणं च । परियाणियसमणाणं संगेण समाणधम्माणं ॥ २७९ ॥ साहिज्ज चरित्तंपि हु आसवदारदढसंनिरोहेण । सइ उत्तरुत्तराणं गुणाणमभिलासकरणेण ॥ २८०॥ इय गुणरयणपहाणा सकयत्था एत्थ चेव जम्मम्मि ।
सरयससिसरिसजसभरभरियदियंता जियंति सुहं ॥ २८१॥ परलोए पुण कल्लाणमालियामालिया कमेणेव । अणुभूयचो६ क्खसोक्खा लहंति मोक्खपि खीणरया ॥ २८२ ॥ अच्चंतं हयहियओ विहिओ राया समं पुरजणेण । नियमंदिरमणु
पत्तो वइरसरूवं पयासेइ ॥ २८३ ॥ अंतेउरीण अह ता विम्हइयमणा निवं भणंतेवं । अम्हेवि तस्स रूवं दटुं ईहामहे
नाह ॥ २८४ ॥ अइतिवभत्तिपरवसमणेण रण्णाणुमन्निया सवा । अंतेउररमणीओ नगराओ निग्गया सा य ॥ २८५॥ ॐ सिद्विसुया अइसुसिलिट्ठदंसणा निसुयवइरवुत्तंता । उम्माहिया सुदूरं कह पेच्छामित्ति चिंतंती ॥ २८६ ॥ विन्नविओ नियजणओ सुभगसिरोमणिसमस्स एयरस । मं देहि अन्नहा जेण नत्थि मे जीवियवमिमं ॥२८७ ॥ सवालंकारविभूसिया कया अच्छरब पच्चक्खा । गहिया य अणेगाओ धणकोडीओ तओ तेण ॥ २८८ ॥ पत्तो वइरसमीवे कहिओ धम्मो
/ee
॥१२५।।