________________
श्रीवत्र
रितम्
श्रीउपदे- 8 विलोयणविसयाओ अइगओ सूरबिंब व ॥ ११॥ संपन्नमणचमक्का तिन्निवि तप्पसंसणे लग्गा । चिट्ठति दूरमुक्कंठिया य शपदे तईसणस्स पुणो ॥ ६२॥ चिंतंति य ओइन्ने इमम्मि एयरस सीसभावेण । होहामो सामी पुण पत्तो तप्पवयसिरम्मि
॥ ६३ ॥ पेच्छइ तं जिणभवणं भुवणब्भुयभूइभायणसमाणं । भारहरन्ना भरहेण चक्रिणा कारियं पढमं ॥ ६४ ॥ उस्से॥११८॥
हंगुलजोयणदीहं कोसे समुस्सियं तिन्नि । गाउयदुगवित्थिन्नं गयणग्गविलग्गझयमालं ॥६५॥ पंचविहरयणनियरुल्लसंतकरकलियविउलसुरचावं । सययमपत्तावसरंधयारभार चउदुवारं ॥ ६६ ॥ जंतमयलोहपुरिसोवरुद्धपडिहारभूमिभावं च । नंदणवणकुसुमसमुन्भवंतसोरभभराइन्नं ॥ ६७ ॥ रयणमयपीढिउवरिठियउसभाईजिणिदपडिमाहिं । चउवीसाए नियनियपमाणपरिवारजुत्ताहिं ॥ ६८॥ तह पुप्फपडलचामरधूयकडच्छुयगलोमहत्थाहिं । उवगरणेहिं सएहिं सहरिसहिययाहिं सयकालं ॥ ६९ ॥.रेहतमज्झभागं तह इंतवयंतखेयरसुराण । निच्चपयट्टविसर्दृतनदृविहिणा मणभिरामं ॥७॥ एगूणसयपमाणेहिं भरहभाउयसमत्थथूभेहिं । जिणपडिमपज्जुवासणपराए तह भरहपडिमाए ॥ ७१॥ सवत्तो परिभूसियसोहंतमहंतर्थभभरं । सुपसन्ननिसन्नमहंतसीहसंठाणसंजुत्तं ॥ ७२ ॥ नवभिः कुलकम् ॥ हरिसविसविलोयणजुयलो मणिपीढियं पयविखणिउं । वंदइ जिणपडिमाओ एगग्गमणो थुणेइ तउ ॥७३॥ जहा। "जे रिटुंजणसन्निगासतणुणो जे
कीरकायप्पहा, जे बालारुण सोणचारुरुइणो जे कंचण्णुकेरभा । जे कंदुज्जलकंतिणो धुवरया चउवीससंखा जिणा, सवे * संतु भवारिवारमहणा तेलुकमाणा इमे ॥ १॥" ग्रं० ४०००॥ चीवंदणावसाणे तस्सेव य चेइयस्स पेरते । उत्तरपुरिच्छिमाए दिसाए पुढवीसिलापट्टो ॥ ७४ ॥ हिट्ठा असोयतरुणो वासत्थमुवागओ निसाइमुहे । पत्तो सक्कस्स दिसापालो
BOSS GROSSEGURADOS
5555RSSIS
1॥११
॥