________________
धनदत्त
द्वा०
श्रीउपदे- अभिधावनाभिमुखे प्रवज्या परित्यागसंमुखे सति 'रायगिवीरे' इति राजगृहे वीरो गतः । तत्र च तस्य शिष्यस्य शपदे
दा'अंतेउरपासणसंवेगा' इति गुरोः अन्तःपुरदर्शनेन संवेगाद् उक्तलक्षणाद् निश्चलं चरणं संजातमिति ॥ १३३ ॥ ॥१०३॥
|धणयत्त सुंसुमित्थी चिलाइरागम्मिधाडिगहणं तु। णयणे लग्गण मारण वसणे तब्भक्खणा चरणं१३४
भूमिपइट्रियनयरे नामेणं आसि जन्नदेवो त्ति । विप्पो पंडियमाणी जिणसासणखिंसणासत्तो ॥१॥ जो जेण जिप्पइ || इह सो सिस्सो तस्स इह पइन्नाए । वायम्मि निजिओ परमबुद्धिणा साहुणा सोय ॥२॥ पवाविओ य नवरं पवज | देवयाए उज्झंतो। पडिसिद्धो अह जाओ सुनिच्चलो साहुधम्मम्मि ॥ ३॥ तह वि हु जाइमएणं दुगंछभावं मणागमुबहइ । पडिबोहिओ य तेणं नीसेसो निययसयणजणो ॥ ४॥ भजा पुण पुवपरूढगाढपेमाणुबंधदोसेण । कारावित्रं | समीहइ तं परजापरिच्चायं ॥५॥ सो पुण निचलचित्तो सद्धम्मपरो गमेइ दियहाई । अह अन्नवासरम्मी दिन्नं से कम्मणं तीए ॥ ६॥ तद्दोसेणं मरिऊण देवलोए सुरो समुप्पन्नो। इयरीवि य पवइया तन्निवेएण संतत्ता ॥ ७॥ आलोयणं अकाउं मया समाणी सुरे समुप्पन्ना। अह जन्नदेवजीवो चइऊणं रायगिहनयरे ॥८॥ धणदत्तसिट्ठिगेहे चिलाइनामाए दासचेडीए तेण दुगुंछादोसेण पुत्तभावं समणुपत्तो ॥९॥ विहियं च से जणेणं चिलाइपुत्तोत्तगुत्तमभिहाणं इयरीवि तओ चविउं तस्सेव धणस्स भजाए ॥१०॥ पंचण्हसुयाणुवरि णामेणं सुंसुमा सुया जाया। सो य चिलाती|| पुत्तो बालग्गहों को तीसे ॥ ११॥ अच्चंतकलहकारित्ति दुविणीओत्ति सत्थवाहेण । निच्छूढो गेहाओ परियडमाणो | द गओ पल्लिं ॥१२॥ आराहिओ य बाढं पल्लिवई गाढविणयओ तेण । अह पल्लिवइम्मि मए मिलिऊणं चोरनिवहेण
॥१०३॥
SEAR