________________
श्रीउपदेशपदे
॥ ७८॥
-REGNREGARGONECESSASS
पढममुवासरसंते भणिओ वामेणवि लिहेसि ॥ ३७॥ इय पुणरवि लद्धवरो जक्खाओ सो सयाणिए रोसं । अइदुस्सह चित्रकार
पवन्नो वसणुववाएवि चिंतइ य ॥ ३८॥ लिहियं मिगावईए रूवं फलयम्मि अइसयसरूवं । उजेणीए पज्जोयराइणो तं च पुत्रद्द है दरिसेइ ॥ ३९॥ दिढ सिटुं च निवेण पुच्छिए तेण तक्खणा चेव । कोसंबीनरवइणो दुओ अतिदारुणो पहिओ ॥४०॥
एसा मिगावई ते जा भज्जा तं लहुं ममं देहि । अन्नह संगामसहो होज ममं एजमाणस्स ॥४१॥ तो भिउडिभं 5 गभीसणनिडालवट्टो सयाणिओ दूयं । दूरमसकारेत्ता निद्धमणेणं निसारेइ ॥ ४२ ॥ तो दूयवयणपरिकुवियमाणसो ₹ सो अवंतिनरनाहो । सबबलेण सणाहो कोसंबिं पइ समुच्चलिओ॥ ४३ ॥ तं जमदंडागारं सोऊणं इतयं पतूरंतं । अप्प* बलो सो राया मओ अईसाररोगेण ॥ ४४ ॥ अइथिरचित्तत्तणओ मिगावई णूण एस पुत्तोवि । उदयणनामा अइबालॐ गोत्ति मे नासिही सहसा ॥ ४५ ॥ इय परिभाविय पज्जोयगस्स पेसेइ दूयमचिरेण । भणिओ एस कुमारो बालो अम्हेहिं ६ तुज्झ घरे ॥ ४६॥ संपत्तेहिं सामंतराइणो नाम परिभवं बहिही । अन्नेणवि संनिहिएण केणई मा न पेल्लेजा ॥४७॥ तो , संपयं न कालो पत्थुयकजस्स सहसु य विलंब । सो भणइ मए चिंत्तागरम्मि को किं खमो का?॥४८॥ भणियं
मिगावईए सीससमीवम्मि निवसई सप्पो । गारुडिओ पुण जोयणसयम्मि किं कुणउ सोऽवसरे? ॥४९॥ जाहे भणि8 ओवि न गाइ सो दढं रागमागओ ताहे । भणियं जहा सुसज्ज कोसंबिपुरं करावेहि ॥५०॥पडिवन्नं कह कीरउ भ-12
॥७८॥ णिओ उज्जेणिइट्टगा बलिया। कीरउ ताहिं विसालो सालो बलवं इह पुरीए ॥५१॥ पुरिसो मयणविहुरिओ पत्थिजतो