________________
है ययंतयम्मि अह अन्नया अन्ने ॥६०॥ वासावासं साह ठिया, सुओ तस्स जायमेत्तोवि। गहिओ दारुणरूवाइ रेवईए वणयरीए
॥६१|| ता माया माहणं भावणकप्पं करेंतियाणमहे । भावेइ तं कयाई कप्पाण पभावओ सज्जो ॥ ६२॥ संजाओ सो, नहाय वणयरी, तयणु मेसजायाणि । सव्वाणि थिरीभूयाणि तेण कप्पोत्ति नाम कयं ॥६॥ अम्मापिइहिं सुपसत्यवासरे विहियसयणमकारं । परिवहिउमाढत्तो देहेण ससिव्य सियपक्खे ॥ ६४ ॥ कालगए जणगजणे विज्जाठाणाणि तेण चउदसवि। माहणजणजोग्गाई पडियाइं विलंबरहियाई॥६५॥ तानि चामूनि:-"अङ्गानि, चतुरो वेदामीमांसा न्यायविस्तरः। पुराणं धर्मशास्त्रं च स्थानान्याहुश्चतुर्दश ॥१॥ शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा । छन्दश्चेति पडङ्गानि प्राहरेतानि कोविदाः ॥२॥"-सो सब्बमाहणाणं उवरिं नाम लहेइ, नय लेइ । अइसंतो समुवगओ निवदाणं दिजमाणंपि ॥६६॥ पत्तोवि जोयणभरं विजागुणओ य परमसोहागं । कन्नं सुरूवपुन्नपि निच्छए किंपि परिणे ॥६७॥ सोडणेगछत्तसयपरिगओ पुरं हिंडए सयाकालं । अह तस्सागमनिग्गमपहम्मि एगो दिओ वसइ ॥ ६८ ॥ धूया तस्स जलूसगनामगवाहीइ विहुरियसरीरा। थूलत्तणमणुपत्ता अईव रूवस्सिणी, तं च ॥ ६९॥ न वरेइ कोवि, एवं वएण सा अइमहल्लिया जाया। जाओ रिऊसमओ सेनायमिणं तीइ जणएण ||७०॥ सो चिंति पवत्तो सत्थे पढिया उबंभवज्झेसा। जं कन्नगा कुमारी रिउरुहिरपवाहमुम्मुयइ ॥७१॥ सच्चपइन्नो एसो कप्पगवडुओ तओ उवाएण । केणावि देमि एयस्स अन्नहा नत्थि वीवाहो ॥ ७२ ॥ नियगिहदारे खणिओ तेणगडो तत्थ ठाविया एसा । महया सहेण तो पकूविओ निवडिया अयडे ॥ ७३ ।। भो भो एसा कविला! जो नित्थारइ तस्स मे दिना। तं सोऊणं करुणापरायणो कप्पगो तत्तो ॥ ७४ ॥ तं
MRISHO GASTOSTASSAG06