________________
वते, यथा-केनचिद्वणिजा तथाविधाभुतपुण्यप्राग्भारोदयेन वापि विविक्ते प्रदेशे निधिदृष्टो गृहीतश्च। तदनु 'घरि&! णिपरिच्छाणिहि'त्ति-गृहिण्या भार्यायाः परीक्षा तेन निधिरक्षणार्थं कृता, किमियं रहस्यं धारयितुं शक्नोति न वेति है कुशा । इदमत्रैदंपर्यम् । तेन निजजायैवं प्रतिपादिता, यथा-मम पुरीपोत्सर्ग कुर्वाणस्य श्वेतवायसोऽपानरन्धं प्रविष्ट इति । तया तु स्त्रीत्वचापल्योपेतया निजसख्याः ख्यापितोऽयं वृत्तान्तः । तथाप्यन्यस्याः । एवं यावत् परम्परया राज्ञापि ज्ञातपा वार्ता । 'ततः फुट्टे रायणुनाओ' इति स्फुटिते प्रकटं गतेऽस्मिन् व्यतिकरे पार्थिवेन समाहूय पृष्टोऽसौ,
यथा-वणिक् ! किमिदं सत्यम् , यतः श्रूयते, त्वदधिष्ठानं पाण्डुराङ्गो ध्वासः प्राविक्षदिति ? ततो निवेदितं तेन, यथा 5/-देव, मया निधिः प्राप्तस्ततो महिलापरीक्षणार्थमिदमसंभाव्यं मया तस्याः पुरतः प्रतिपादितं, यदीयमिदं रहस्यं धारयिष्यति तदा निधिलाभमस्या निवेदयिष्यामि इति मत्वानेनेति । एवं च सदभावे निवेदिते राज्ञा तस्य निधिः पुनरनुज्ञात इति ॥८५॥
उच्चार बुद्धतरुणी तदण्णलग्गत्ति नायमाहारे । पत्तेयपुच्छ सकुलि सण्णावोसिरण णाणं तु ॥८६॥ sो 'उच्चार' इति द्वारपरामर्शः। 'बुद्धतरुणी' इति कस्यचिद् वृद्धब्राह्मणस्य तरुणी जाया समजनि । अन्यदा चासौ तथा-| है। विधप्रयोजनवशात्तया सह ग्रामं गन्तु प्रवृत्तः । सा चाभिनवतारुण्योन्मत्तमानसा तस्मिन्ननुरागं स्वमेऽप्यकुर्वाणा 'तदन्न
लग्गत्ति' तस्मान्निजभर्तुरन्यस्मिंस्तरुणे धूर्ते लग्नाऽनुरागं गता स्वं भर्तारं परिमुच्य तेन सह प्रस्थिता इत्यर्थः। इति वाक्यपरिसमाप्ती । 'नाय'त्ति ततो न्यायो व्यवहारः क्वापि ग्रामे तयोत्राह्मणधुत्तेयोरभ्रत।'आहारे पत्तेय पुच्छ
JOGOSTOSSSEIS