________________
सूत्र १
आयारदसा चरिमसयलसुयणाणि-थविर-भद्दबाहु-पणीयं दसासुयक्खंधसुत्तं पढमा असमाहिद्वाणादसा
तुयं मे आउ ! तेण भगवया एवमवखायं, आयारदसाणं दस अज्झयणा पण्णत्ता । तं जहा '
won
१ बोसं असमाहिट्ठाणा ।
२ एगवो सवला |
३ तेतोतं आसायणाओ ।
४ अटूविहा गणिसंपया ।
५ दस चित्तसमाहिद्वाणा । ६ एगारस उवासगपडिमाओ । ७ वारस भिक्खुपडिमाओ । ८ पज्जोसवणाकप्पो ।
ε तीसं मोहणिज्जट्ठाणा ।
१० आयति - ( नियाण ) -द्वाणं ॥ २
१ ठाणांग अ० १० सू० ७५५
२ डहरीको उ इमाओ वञ्झयनेषु महईओ अंगेसु । नापाटीएसु वर विभूसावसाणमिव ॥ ५ ॥
छतु
बहरी व इमानो निज्जूठालो बनुग्गहट्टाए । थेरेहि तु दसाओ जो दसा जाणतो जोवो ॥६॥
एसि दहं अक्षयपाण इमे अत्याहिगारा भवन्ति । तं जहा -- असमाहि य सवलत अणसादण गणिगुणा मणरामाही । सावन- भिक्सूपडिमा कप्पो मोहो नियाणं च ॥७॥
- दसा० नि० पत्र १