SearchBrowseAboutContactDonate
Page Preview
Page 935
Loading...
Download File
Download File
Page Text
________________ [संक्षेपे ७३ ५ 1 तसे' न चडरंसे न परिमण्डले ; वलेण न किपड़े न नौले ... लोहिए न हालि न सुशिले ; गन्धेणं न सुरहिगन्धे न दुरभिगन्धे ; रसेणं न तिते न कहुए न कथाए न अम्बिले न लवले न महुरे फंसे न कवडे न मउए न गए न लड़ए न सोए न उपहे न मिले न लुके न सङ्गे न रहे न काउ न इत्थो न पुरिसे न अब्रहा । परिक्षा मना उवमा देव न विव्वद । श्रहवी सत्ता अपथ पयं मत्थि । से न सहे नामहे, से न रूवे नारूवे, से म गन्धे मागन्धे, से न फासे नाफासे, से न रसे नारसे । इमेयं मिसरूवं ति । श्रवि व स्यलपवञ्चरहियं १० सन्तामन्तवं श्रणन्तान्द परमपयं ति ॥] एयमावलिजल खोवसममुarयं चारिप्तमोहणीयं मुणिचन्दा देवौणं सामन्ताण च । भणियं च शेहिं । भथवं अणुग्गिहोयाणि हे भयवया इमिणा धम्मदेसणेण । समुष्यचो यहा भयवश्रो परियमवणेण संभारचारयाश्रो निम्बेश्रो । चाड भयवं किमन्हेहिं कायव्यं ति । भयवया भवियं । धाणि तुझे । पावियं तुझेहि संसारचारयविमोचणसमत्यं द्वेषणं मेहनियलाणं परकाखणं मोहधूलोए 'परमनेव्याणकारणं ता १५ ८०३ १ Dom. १ C D E add भारच | Fमन रूबेन गंधे न रसे न फासे इच्छियायनि ति सम्भावं चेमि कोइ । AF (AD परमं । समक्ष • etc. समराइचकहा । MAF •इंचप• । :
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy