________________
[संक्षेपे ७३
५
1
तसे' न चडरंसे न परिमण्डले ; वलेण न किपड़े न नौले ... लोहिए न हालि न सुशिले ; गन्धेणं न सुरहिगन्धे न दुरभिगन्धे ; रसेणं न तिते न कहुए न कथाए न अम्बिले न लवले न महुरे फंसे न कवडे न मउए न गए न लड़ए न सोए न उपहे न मिले न लुके न सङ्गे न रहे न काउ न इत्थो न पुरिसे न अब्रहा । परिक्षा मना उवमा देव न विव्वद । श्रहवी सत्ता अपथ पयं मत्थि । से न सहे नामहे, से न रूवे नारूवे, से म गन्धे मागन्धे, से न फासे नाफासे, से न रसे नारसे । इमेयं मिसरूवं ति । श्रवि व स्यलपवञ्चरहियं १० सन्तामन्तवं श्रणन्तान्द परमपयं ति ॥] एयमावलिजल खोवसममुarयं चारिप्तमोहणीयं मुणिचन्दा देवौणं सामन्ताण च । भणियं च शेहिं । भथवं अणुग्गिहोयाणि हे भयवया इमिणा धम्मदेसणेण । समुष्यचो यहा भयवश्रो परियमवणेण संभारचारयाश्रो निम्बेश्रो । चाड भयवं किमन्हेहिं कायव्यं ति । भयवया भवियं । धाणि तुझे । पावियं तुझेहि संसारचारयविमोचणसमत्यं द्वेषणं मेहनियलाणं परकाखणं मोहधूलोए 'परमनेव्याणकारणं
ता १५
८०३
१ Dom.
१ C D E add भारच |
Fमन रूबेन गंधे न रसे न फासे इच्छियायनि ति सम्भावं चेमि
कोइ ।
AF (AD परमं ।
समक्ष • etc.
समराइचकहा ।
MAF •इंचप• ।
: