________________
५]
नवमो भवो।
986
चाविजण 'वल्होए सबरनाई गयो मनवरं । पविडो महावशावणएहिं । मिवित्रो नरवई मह पसिनाहेण । कवं गुरुदेवयाणं उचियकरणि । तो अग्गाषणे निवेमिजण पसिनाई भुक्तं रारण। भुत्तरबेला महत्येण विलिम्पिऊण मबरनाहं परिहाविजण देवा जयम दिवं से अणग्धेयं ममत्यं नियमाहरण । एत्यन्तरंमि ममागया प्रत्यावेला। सूइयं काल निवेयएण रारणो। उवविट्ठो प्रत्यारयामण्डवे मह मबरनाहेण । तो पुचि
पमञ्चमामन्तेहिं देव माहेछि,' को एम पुरिमो. जो १. एवं देवेष मंपूरो ति। तो माहिलो राणा
धागावहागदो पसृत्तरिमणपज्जवमाणो पषिणात. चेट्टियवृत्ततो। नत्रो भत्थादयपुरिमेषि पसमियो एम बळपगारं । ठिया कंचि कालं नाउयपेकणायविणांगणं ।
ममप्पियो रारणा रायसन्दरोए पहाणसखियाए । चिया १. य णेण। हो रायसुन्दरि, उवचरियम्वो नए एम
'मभावसारं मम पाणदायगो । ताए भणिय । वो प्राणवेद । गहेजण य तं पशिणाई 'करमि गया नियभवणं एमा। भारला सत्तमवाउस्कम्भमि रहरे।
, CE बोजाहर। VADrn - A D .. | Sam. सदिया। .CEom.
. (CE add मनशाय या
CE.राषो। .CE भावमारं। । -D.चा., CE ।