________________
समराइचकहा।
[संक्षेपे ६०
ति। पारिवं गुणोणमिमपार कहाएवं । एवं गोजण भविग्मो राया देवीचो बेखबरो सामना । पिन्ति पणे। बहो न किंचि एवं, सबा दारणं अत्राणं ति । वेसवरेण भपियं। भयवं, कौरखो रमम परिणामो भविस्मर। भववधा भणियं। अनारं मिरवगमणं । तिबाचो वेदणयो। परंपरेण उ पणको संघारो ति ॥
नबचाए भएिवं। भयवं, केरिणा पण नरया इवकि, केरिया नारवा कौरसौषो वा तत्व वेषणायो 'हवन्ति । भववषा भणियं । धासौले, मुख्। ते णं नरया अनो वहा बाचिरंभा पहे खरष्पमंठाणमंठिया निवन्धयार- ।. तममा ववगवचनसरनकमजोरसपा मेयवसावहिरपूथपरमपिखालवितागुलवणतला' असुरविम्मा परमदरभिगन्धा कोषगणिवाभा कखडफामा दरहिवासा पसभा मरचा । पवि व पिमिथिमेतबारोदया चलनहिममहरा घरघरेनावसकरमा पिणिपिणेनपूषापमा घोग्ध- १५ एनहिरोनारा सिमिममिन्नकिमिवित्वरा जलजलेकाजबामा कणकणेगामिपाषवा पुफुएतभौमोरगा संसएनबरमारथा धगधगेनादित्तासा करकरेाजनाउला । अवि ।
१CE.
O E F add ICEविगंधा।
1
PCE om.
.CE हितमा .CEF कात. .A om.