SearchBrowseAboutContactDonate
Page Preview
Page 923
Loading...
Download File
Download File
Page Text
________________ समराहाकहा। संक्षेपे ६२७ कारणं एवस्म । अहा कहमौरसमणावस्मर । रारणा भणिथं । पन्न, एवमेयं , तहावि भयवन्तं पुछन् । वेशन्धरेण भणियं । महाराय, एवं ॥ एत्यनरंमि भयवत्रो केवलमहिमानिमितं महया देववन्द्रेण एरावणारूढो वजन्तण दिबदरे गायोकिं । किचरेहिं नचन्तेषां पकालोणं महापमोयसंगो पागयो देवराया। मोहियं धरणिपौढं, संपाडिया समया, मित्त गन्बोदएणं, कत्रो कुसमोवयारो. निविर्ल्ड कपायपउम, पाणन्दिया देवा, हरिमियाको देवौषो। उवविठ्ठो भयवं । वन्दिचो देवरादणा । भणियं च । कयत्यो मि भयवं. १० ववगतो ते मोहो, नियत्ता संकिलेसा, "विणिवित्री कापसत्त, पाविया केवलसिरौं, उवगियं भवियाण, तोडिया भववो, पावियं मिवपयं ति। एवं संथुनो भावसारं । एयमावषिय हो भयवत्रो सिद्धमशिलमियं' ति पाणन्दिषो मुणिचन्दो देवोत्रो सामना थ। वन्दियो य २५ किं पुणे पुणो भितिबजमाणमारं ॥ एत्यनारंमि पगारया किचरा, पणपियाचो पचरापो, पवत्ता केवलमषिमा, जाम्रो मापमोत्रो, समागषा अण्वथा ॥ ___एत्यन्तरंमि हो महाणुभावथा एवम, असोरणं । मए कर्व' ति चिनिजण :पविविध हुमनापकीय १० अवगत्री गिरिसेणपाणो । एम समयो क्ति पत्युषा पब i FONI RE E F जितो। . Fom.
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy