SearchBrowseAboutContactDonate
Page Preview
Page 917
Loading...
Download File
Download File
Page Text
________________ ७४ समराहचकहा। [संक्षेपे ५६२ न व समभावरम मम्वेस एगबहुमत्रणे प्रणमई सेमेसु ति ॥ एम दिन्नो, दमो इमाम उवणयो। रायतको सावत्रो, वावाइजमाणवाणियगसयतमा जौवनिकाया, वाणियगतलो माहू, विनवणातला अणुव्ययगहणकाले भाजधमदेमणा । एव च 'सुमनौवनिकायप्रमुयणे वि मावयस्म न तेस माङो । अणमई, इयरश होर प्रविधिनिष्फबा । एवं सम्पत्य अविहिनिप्फनो दोसो। यो चेव भयवया भणियं । पढ़म माणं तयो दय ति। नाणपुब्वयं सम्बमेव ममाणट्ठाणं ति । एयमायलिऊण हरिमित्रो धरिडौ। भणियं च ोण | भयवं, एवमेयं, हो सदिट्ठो भयवन्तेहिं धयो । १० एत्यन्तरंमि पुष्वागएणेव पणमिऊण भयवनं भणियं अमोय चन्देण । भयवं, जे खा इय थेवस्म वि पमाथचेडियम दामणविवागा सुणैयक्ति, ते किं तहेव उदाङ पत्रहा। भयवया भणियं । मोम, सण। जे त्रागमभणिया, ते तहेव : जत्रो न पहावारणो मिणा । जे उण भागम- ।। बाहिरा, तेम जाए ति । श्रमोयचन्देश भणियं । भयवं, जर एवं, ता कौम बेमिंगै पाणवहारकिरियापवत्ताणं पञ्चन्नविषाहकारोण वि रत्वसंपत्ती विउला भोगा दौरमाइयं चतहो य तयणुबन्धो पनि न थेबे वि भवराहे मम्वविवष्यको ति। भयवथा भणियं । पोम, सुप। विचित्ता कम्मपरिण। जे खलु भकुममाणुवन्धिकमजुत्ता . १ Fपमुयंतो। PCEFg1
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy