SearchBrowseAboutContactDonate
Page Preview
Page 912
Loading...
Download File
Download File
Page Text
________________ ५२२] नवमो भवो। ७७६ वौरवपर, दसमासपरियाए ममणे निम्गन्धे पारणषाएं देवाणं तेत्रोलेसं वौरवयर, एकारममामपरिवाए समो निग्गन्थे गेवेव्वाणं देवाणं तेत्रोले वौरवयर, बारममावपरियाए. ममणे निग्गन्थे अणुत्तरोववारयाणं देवाएं तेश्रोलेसं वौदवयह: तेणं परं सके सहाभिनाई' भविता ' मिलाइ बुहाइ मुच्चर सम्बदरकाणमन्नं करे ॥ एवं, भो देवाणुप्पिया, न यावि दरकमेवणाणुरूवं मंजमाणुडाणं ति । इन्दसमेण भणियं । भयवं, एवमेयं, दशमि प्रणमाडं । एत्यतरंमि पुवागएणव पणामपुवयं भणियं पिता1. एण । भयवं, के पुण पाणिणो किं-करप्पगारं किंनियं वा कम्यं बन्धन्ति । भयवथा भणियं । मोम, सण । मत्तविहबन्धगा होलि पाणिणो पाउवगाणं तु । तह मुडमसंपराया कविबन्धा मुणेयया ॥ मोजायजाणं पगडौणं ते उ बन्धगा भणिया । उवमन्तखौणमोहा केवलिणो एगविहन्धा। ते उणं दमममियम बन्धया न उण मंपरायम्म । सेनेमोपडिवबा अबन्धया होनि विधेया ॥ अपमन्नमंजयाणं बधाई होर बढ७ मुडना । उसोसेण जहना भित्रमुड विकोया । १. जे वि पमत्ताऽणाउहिया कि मि बर्षि। I read भिलाई? . Dति, C E F मिति ।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy