________________
५२२]
नवमो भवो।
७७६
वौरवपर, दसमासपरियाए ममणे निम्गन्धे पारणषाएं देवाणं तेत्रोलेसं वौरवयर, एकारममामपरिवाए समो निग्गन्थे गेवेव्वाणं देवाणं तेत्रोले वौरवयर, बारममावपरियाए. ममणे निग्गन्थे अणुत्तरोववारयाणं देवाएं तेश्रोलेसं वौदवयह: तेणं परं सके सहाभिनाई' भविता ' मिलाइ बुहाइ मुच्चर सम्बदरकाणमन्नं करे ॥ एवं, भो देवाणुप्पिया, न यावि दरकमेवणाणुरूवं मंजमाणुडाणं ति । इन्दसमेण भणियं । भयवं, एवमेयं, दशमि प्रणमाडं ।
एत्यतरंमि पुवागएणव पणामपुवयं भणियं पिता1. एण । भयवं, के पुण पाणिणो किं-करप्पगारं किंनियं वा कम्यं बन्धन्ति । भयवथा भणियं । मोम, सण ।
मत्तविहबन्धगा होलि पाणिणो पाउवगाणं तु । तह मुडमसंपराया कविबन्धा मुणेयया ॥ मोजायजाणं पगडौणं ते उ बन्धगा भणिया । उवमन्तखौणमोहा केवलिणो एगविहन्धा। ते उणं दमममियम बन्धया न उण मंपरायम्म । सेनेमोपडिवबा अबन्धया होनि विधेया ॥ अपमन्नमंजयाणं बधाई होर बढ७ मुडना ।
उसोसेण जहना भित्रमुड विकोया । १. जे वि पमत्ताऽणाउहिया कि मि बर्षि।
I read भिलाई? . Dति, C E F मिति ।