________________
B५८]
नवमो भयो।
७६९
रमि नियमावणेसो पसत्यजोएण उचिचो खत्तियसमा मुणिचन्दकुमारो त्ति । तत्रो य पमत्थे निविकरणमुक्तजोए ममं गुरुयणेण मित्तवन्द्रेण धम्मपत्तौति चमचसोएण • पाणमामन्तेहिं पुरन्दरेण उथत मेट्ठोहिं पवियनायगेरि ५ महया रिद्धिसमुदएण समारूढो दिवमिवियः वनयोति
मङ्गलबरेहिं नचन्तेहिं पायमलेहिं थुम्बमाणो बदौरि पूरनो य पणदमणोरहे संगो रायसोपण अणुहवको कुमलकम्यं पुलदनमाणो नायरहिं जणेतो तेमि विनय
वड्यन्तो मंवेगं विहिन्तो बोहिषौयाई विसामाणपरिणामो १. खवेन्तो कम्मजालं माया विमहेण निग्गो नयरोषो गत्रो
पुष्फकरण्डयर उजाणं ॥ एत्यारंमि ममागथा देवा, पत्थुयं पूयाको, जागो महमुयत्रो, पाणन्दिया नपरौ । गत्रो य भयवत्रो मौलारयणायरम्म पउनाणधारिणो पहामायरियस्म पायमूले, जनपिनविषिणा पदको ५ पव्वळ ति । वन्दिो देवराईविं, पजियो मुणिपरेण । कराविया गेण नयरोए अट्ठापिया, घोषाविया मारो। परिसिया जणवया, पयहा धसमग्गे ॥ - इमिण वरयरेण धूमित्रो गिरिसेणो, गरियो
कमाए। चिनियं च ण । हो मढवा बस, ' अमेयस्मिं अपणियरायउने एवंविको बहुमायो। पवरेमि
A पुरजो। 49
A Dom.