________________
२२५]
नवमो भवो।
७३५
मंजतिं कुमारस्म । तेहिं भणियं । देव, धनो कुमारो, कया चेव मंजत्तौ। किमेत्यमवरं कायव्वं । नमावि जं देवी पाणवेद । भाइट्ठो ऐहिं भण्डारित्रो । भह, रथा
यर', निरूवेहि पहाणमुहपती घोरे, समप्षेहि देवौण, • नौणेहि नाणाहरणं, निउनेधि दायए । तेण भणियं ।
अमचा पाणवेन्नि', न एत्य विलम्बो। भणियो चेलभण्डारित्रों । भद, देवगा निर्षि पयडेरि', देवनारं संपा. डेहि परियणस्म, संजत्तेहि रायदेवीण जोग्गाई, करावति
अनोवं । तेण भणियं । प्रमचा पाणवेति. सव्वं सम. १० मेयं । भणित्रो महाउहबई । भह महामायलि, निवेहि
महापहाणाउहाद, समप्प हि नरकेमरोण', मौणेहि रहवरे, निउहि विविहाहाण । तेण भणियं। जं अमचा पाणबेन्ति, संपन्नमेवयं । भणित्रो महापौसुबई । भह गय
चिन्तामणि, पयडेहि वेयण्डे, मपाडेहि परियणम्म. मंज१॥ तेहि वारयात्रो, करावेहि मम्बमुचियं । तेण भणियं ।
चमचा पाणवेन्ति, न एत्य विकेवो। भणियो महामई । भह केकाणधूलि, गच्छ निस्वेषि बन्दुरात्रो, भूमेष CEF वरं। ADI . मुख्यनी।। ४ A om all down toभा महामायति। CE शकणची। ( D Paul F goriferi 9 Domaiti F adds 7 OR TAICI
पन्नाव।। EPF पगिएमुहाच नसबौर (F •णिया) १. AF पार। DF add कर्यालयामब्बौ चर। १९ CEF • ति। " DF om., A चामिदुरा। .