________________
१४
समराइचकहा।
[संक्षेपे ६३
अत्रो प्रदत्तादाणगहणविमयमत्थकप्पख एवं ति । करेनमणेतयाणमन्त्रानपयाणपरं काममत्यं । भणियं च सुद्धचित्तेहिं। तं नाम होर मत्थं जं हियमत्थं गणस्म दंसेर । जं पुण अहियं ति मया तं नणु कत्तोच्चयं सत्यं । पहिया तत्रो पवित्तौ होडू प्रकमि मन्दबुद्धौणं । असोवएसहवं जलेण तयं पहियव्वं ॥ दहरा पञ्जलिश्रो ब्विय वमहजलो जणम्म हिययंमि । किं पुण पणत्यपण्डियकुकव्वहविहोमित्रो मन्तो ॥ ताजं कामुद्दौरणममत्य मेत्यं न तं बुजणेण । सुमिणे वि जंपियव्वं पमंमियम्यं च दब्वयणं ॥ पसमारभावजणयं हियमेगन्तण मव्यसत्ताण । निपुणेण जंपियव्वं पसंसियव्वं च सुविसुद्धं ॥
एवंवट्टिए ममाणे प्रलं दुब्बयणगयाए काममत्वचिन्ताए ति। ___एवं मोजणे विन्हिया असोयादौ। चिन्तियं च णेहिं । " अहो विवेगो कुमार, अहो भावणा, अहो भवविरात्रो, अहो कपत्रुया । सम्बहा न ईरसो मुणिजणस्म वि परिणामो होइ, किंतु फुलं बंपमाणो दूमेर एस चन्हे ति। चिनिजण जंपियं भगोएण। कुमार, एवमेयं, किंतु सबमेव कोयमम्गाईयं जंपियं हमारेण । ता असमिमौए परपरमत्य-." चिन्ताए। नापणासेविए खोयमग्गे रमौए वि परिवारो'
. C E F •रियो।