________________
[संक्षेपे ३७५
भणियं । अपना लयाए । निब्बन्ध' पुछिए साहित्रो मोहरा 'रिकणिवुत्तन्तो । मए भणियं । श्रव्जउत्त, कह पु एयं विविविट्ठा खु एसा । राणा भणियं । देवि, थेवमियं कारणं । किं तौए श्रहिणिवेसेण । अद पावेमि तं इत्यगहले संपयं, ता तह कयत्थेमि, जहा बडेद्र - शिवेसं ति ॥ श्रनया 'वासभवणत्यो राय' ति सोऊण पथट्टा अहं वामभवणं । गया एगं कच्छन्तरं, जाव दिट्ठो मए राया मम ममाणरूवाए दत्थियाए सह सयणौयमुवगश्रो ति । तो 'हा कि मेयं' ति संखद्धा श्रहं नियत्तमाणी य दिठ्ठा राणा । भणियं च शेण । श्रा पावे, कहिं १० नियन्तसि । मुणिश्रो ते मायापत्रोश्रो । देवि, पेच्छ पावाए धट्टन्तणं ति । भणिऊण धाविचो मम पिट्ठश्रो । बेवमाणबरौरा गहियाहमण केसेसु । संभमाउलं अंपियं मए ।
उत्त, किमेयं ति । तेणावरिजण मज्झ वयणं समाहया वा इत्थिया । देवि, पेच्छ पावाए मायापरियं । १५ जारिमं तर मन्तियं ति, तारिखं देव इमौए संपाडियं । को किल तुह मन्तिश्रो बेसो । तौए भणियं । उत्त भ्रमिमौए दंसणेण, निब्यासेहि एयं महापावं ति । तत्रो रारणा महाविया श्रट्टपाइरिया । समागया बहवे, भणिया य ह । भो भो एयं देवौरूवधारिणिं दुट्ठजस्किपिं ९ •
६०४
१ (CF •धं, D •षषु ।
समराइचकहा ।
२ CEF om. अस्किपि, Di marg.
३ ACEF om. त्यये ।