SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ समराइचका . संक्षेप ३५ तौए भणियं। कई विय। रारणा भणियं। जमुनिया पिययमेणं. तमं पिजतेण सहन गय ति। तौए भणियं । पलं तेणमविसेमवण । रारण भणियं । भहे, न एम धयो मईण। तौए भणियं। कौइस तस्म महत्तणं, जो अणरत्न जणं परिचयर । रापण भणियं । भहे, को पुणरत्तं विणा । दोषेण परिचयद । तौए भणियं। जो प्रयाणुनो। एवं च भर्णिऊण मविलाममवलोहउँ पयत्ता। वहौरिया रारणा । मोहदोसेण विगयलज्जं भणियं च णाए । महाराय, दयाणिं व अंपियं तए, जहा 'कोऽणरत्तं विणा दोसेण परिश्चय'। अणरत्ता य अहं भवो। ता कौम तमं अवहोगेमि । १० राणा भणियं। भद्दे, मा एवं भण; परिस्थिया तमं । तौए भणियं । महाराय, पुरिसम्म सम्वा परा चेव इथिया होड । रारणा भणियं। किमिमिणा जादवाएण; 'परिचयमिमं परलोयविरुद्धमासावं। तौए भणियं । अलियवयां पि य परसोयविरुद्धमेव । रारणा भणियं । किं मए भलियं ५ अंपियं ति। तौए भणियं । जहा 'कोऽणुर विणा दोसेण परिचयर'। रारणा भणियं। किमेत्य प्रलियं नि । नोए भणियं। परिश्चमि में पणरतं। राणा पणियं । माणुरता तुम, वेण मं पहिए निउनमि। पत्रो चेव न दोमवनिया, बेपन परखोयं भवेखामि । तौए भणियं । .. PC परिसरवमिन CEom. a here and hare मारेगापि।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy