SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। [संक्षेपे १४७ समागया मयणमञया । भणियं च गए। भट्टिदारिए, चिरं जीवसु ति । पुला ते मोरहा। जमए तलियं, तं तहेव जायं ति । रयणबई भणियं । हला, किं तयं तविम्, किं वा तहेव जाय ति । मयणमञ्जुयाए भणियं । भट्टिदारिए. एयं तक्लियं, जहा एमो चित्तपरिच्छन्दो । भट्टिदारियाए व वरो भविस्मर ति । जाव तं तत्र जायं ति। तत्रो कडिसत्तयं दाऊण भणियं रयणवईए 'हसा. कहं विय' । मयणमञ्जयाए भणियं । सुण । अस्थि अहं दो भट्टिदारियाममौवाबो देवौसयामं गया, जाव पफुलवयणपझ्या मह चित्तमरभूमणेहिं मन्तयन्तो १० दिट्ठा मए देवो । भणिय च णाए। हला मयणमए. भणाहि मे जायं रयणवई, जा 'पुला मे मणोरहा तुह भागधेहिं, दिना तुमं पणयपत्थणामहग्धं प्रोमामामिणो महारायमेत्तोबलस्यम्म कुमारगणचन्दम्म' । रयणवईए भणियं । हला, किमिमिणा असंबद्धेण । मयण- १५ मञ्जुयाए भणियं । भट्टिदारिए, नेयममबद्धं, कहावमाणं पि ताव सुोउ भट्टिदारिया। तो देवौए भणियं 'पाराहिलो तए एम चित्तयोण ; परितहो य भयवं पयाई, जेण सो चेव ते 'अकयन्त्रकनारायदारियापारिग्गहो भत्ता विरलो' त्ति। एयं मोऊण हरिमिया रयणावई । १. ---- . . . . ....... - . - . -- ----- -- ------- com , Fon.
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy