SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ ६२६ समराइचकहा। संक्षेप १३ णराई मयक्षकलारयणायरो रायउत्तो भविसर । रयणवईए भणियं । पखा, न कयार अहमणेण दिट्ठा, ता कई ममाणुराइ ति। मयणमञ्जुयाए भणियं । भट्टिदारिए, तक्रमि, तमं पि इमिणा एमेव चित्तयागया दिट्ठ त्ति । रयणवईए भणियं । हला. किं चित्तयागयदिहाए वि । पणुरात्रो हो । मयणमञ्जयाए भणियं । होर गिइविसेमत्रो, न उण मम्वत्य । रयणवईए भणियं । कई विय । मयणमञ्जुयाए भणियं । जहा भट्टिदारियाए इमंमि । तो ईमि विहमिऊण नौममिमिमौए । मयणमञ्जुयाए भणियं । मामिणि, मा संतप्प । 'अवमं । मामिणौ इमिणा मंजुन्नर' ति माहेर विय मे हियर्थ ) रयणवईए चिन्तियं । 'कुत्रो मे 'एत्तिया भागधेया । दुलहो खु चिन्तामणौ मन्दउलाण । एत्यन्तरंमि फुरियं से वामलोयणेणं, पायचित्रो पुखारघोसो। परिउट्ठा चित्तेणं । चिन्तियं च णा । अवि नाम एयमवि एवं ॥ वेज ति ॥ एत्यन्तरंमि ममागया पियमेलियाशिहाणा' गै। भणियं च णाए । भट्टिदारिए, देवौ पाणवेर, जहा 'श्राममा भोयणवेला, ता पावसायं करेषि' ति।. नत्रो 'जं चम्बा पाणवे' ति भणिजण कुमारमणमरनौ Savो। AD एवं। २ D transposes. Fमाम।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy