________________
सत्तमो भवो।
५१२]
५५
एत्यन्तरंमि चुत्रो चन्दाजीवदेवो। ममुष्पत्रो पाउनावहे नवरे जमारचटिम ईजलाए' भारियाए कुरिषि रवियत्ताए। जाया कामकमेणं। पाठ्ठावियं च से नाम
देहणि ति। पत्ता कुमारिभावं। भवियब्बयानियोगेष • दिवा अरुणदेवम्म । अवत्ते चैव विवाहे जाणवतेण ववारणनिमित्तं महाकडाहं गत्रो अणदेवो। ममागचमाणम विचित्तयाए कम्पपरिणामम्म विवस्त्रं जाणवतं । 'महेमरद
प्रो फलहएण सजिऊण जलनिहिं लग्गो ममुहतौरे। कहाणयविसेसेण' समागत्रो पाडलावरं । भणियो ' महेमरेण। कुमार, एत्य भवत्रो ममरकुलं ति; ता तर्षि पविमन्ह । परुणदेवेण भणियं । पन्ज, न जुत्तो मे एथावत्थगयस्म मसरकुलपवेमो । महेमरेण भणियं । कुमार, जर एवं, ता चिट्ठ नाव तमं एत्य देवउले, जाव पाणेमि हसायो
अहं किंचि भोयणजायं ति। पउिसमयमरुणदेवेणं । नको १॥ महेमरो पविट्ठी पाउलावई। नुवत्रो अरुणदेवो 'तत्य
'देवले । श्रद्धवाणग्वेएण य ममागया मे निहा। __पत्थन मि उरलं देरणौए पुन्वभवमंचिय' 'तुम पुण विका इत्य ति, जेण मिलयात्रो वि गिहिजण मयं न भुनमि' ति एवंविश्वयणदरियपक्षयं मंकिषिटका ।
ICE , AF मशर PAdd नायरपवनय । ( DCE om, F before
. पविले ।
Falkel Pom. 9 DF de oj wford arfe 1
I