SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। [संक्षेपे ३७e कमण्डनुपाणिएणं, तहावि न चेय ति। तत्रो प्रवन्दियमिमौहं। तं च अकलुणमान्दियरवं मोजण 'न भारयव्यं न भायव्यं' ति भणमाणो धावित्री कुमारो। दिहात्रो तावमौत्रो, न दिलृ भयकारणं। पुछियात्रो गेण । बुत्रो भयं भयवईणं । ताहिं भणियं । महामन्त, संसारात्रो।। कुमारेण भणियं । ता किं रमं प्रकन्दियं । तावमौए भणियं । एमा खु तवस्मिणौ रायउरमामिणो मजरायम धूया मन्तिमई नाम । एमा य देष्वनिोएण विउत्तभत्तारा पाणपरिचायं ववममाणे कहंचि मुणिकुमारएणं धरिजण कुलवणो निवेदया। अणुमामिया व णेणं । ममाटो व से ।। एत्येव नवोवर्णमि भत्तारेण समागमो। जाव एमा कुशवरसमाएसेणेव कुसुमसामिधेयरम गया तं गेडिजण वक्षमाणौ तवोवणं वौसमणनिमित्तं एत्य उवविट्ठा, न-याणमो कारणं, अयडंमि व मोजमुवगय ति। तत्रो प्रकन्दियं पाहिं। एवं मोजण हरिमविमायगमिणं भवत्यमणुहवन्तेणं पुखो- " रया कुमारेणं। वौरया तावसौहिं। कमण्डजसपिचपण समासत्या एमा। दिवो व पाए पञ्चासत्रो कुमारो। "संभका एमा, भणियाण। सन्दरि, पलं संभमेण ; न पहा कुलवरसमाएसो, पमोहवया ख नवमिणो वन्ति। सरसोदएण संपलं तं भववषो बयएं। ना एकि, गामो .. .CE । Aom. CE muda पुलर। (CDE addu
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy