________________
३५०
सत्तमो भवो।
मगग्गयस्करं जंपियं महौहिं। भयवं, एमा खु ईमरखन्दधया नौल्या नाम कनया. 'वित्रा पिमित्तस्म. पस्कूिलयाए देयम्स न परिणौया य णेणं । 'पम्वरो एमो' ति कुमोवि वियाणियमिमौए। तो भत्तारदेवया नारि ति धम। परा आया विमयनिष्णिवामा वि य पिययमदमणच्या विरहदम्बलको दढं विष्वर ति। एवमार माहियमणकणावमाणं । चिन्तियं नागदेवेण । अहो दामणया मयणविद्यारम्स, जेण पियमितणवि “एयं वमियं ति । पहा
ईदमो एम मयणो मोहणं विवेयम्म तिमिरं दंमणाम । पोच्छायणं चरित्तम । एएणमभिभूया पाणिणो नत्यि नं
जं न 'ममायरन्ति ति। "तेण विमत्रो उवएमम्म । ता इमं एत्य पत्तयारलं, ज किंचि मणिय कमामि मात्रो विभागोत्रो; अभिप्पे यकारावो' माणगौत्रो वि दहमुब्वेयजणी ति। चिन्तिऊण मंपियमणणं। वह पियमिक्ष. जाणामि अहमिणं, नत्यि दक्कर मिणहम्म, मभावगमाणि - ममणहिययाणि । ण्यावत्येण वि न कत्रो बोकय . परिचायो । ता कौम तुम बिन्नमिति । परिचय विमायं । ईसमो एम ममारो, किमेत्य करोयउ। नहावि तत्तभावणा
कायब ति भणिऊण गो मागदेवो। उयरो वि पिय१. मित्तो तप्पभरमेव परमाणो मयणवग्गेण अहिन्दिन.8 दिशा। पिपई। । । सावति। LACEदेष। (CEकारची। . CE Bp I.