________________
३०८]
सत्तमो भवो।
५४७
मेत्य नौमरर 'द्रोणोश्रो पनौवह त्ति पहारिऊण वौसपरमामिणा धाडौ पेसिय त्तिः जत्रो ममागयं माहणं । पलिणणा भणियं । अहो न माहियं मामिकज ति ।
अविभाई वि विडरेसु विमलं मे चित्तं। बहवा न एम ५ कालो विमायम्म। एह तत्थेव गच्छामो: मा रह मामिमत्यपौडा भविस्मद । मात्रिी एम वायरो माणदेवस्म । भणिो य एमो। कुमारे अप्पमत्तेण होयव्यं । कम्जगाययाए पडिम्मयमणेण । तो दूरत्रो चे पणमिण कुमारं पयट्टो पाचौबई। सत्रो एम वायरो कुमारेण । 'चिनियं च णोणं । श्रको महाणभावया पणिणाहम्म । पडिवभिन्नभागे य एमो। ना जदवि अजुत्तयारौ. नमावि न जुत्तमेयंमि पयट्टे उयामौण भाविउ नि। टिषो कुमारो, गहियं स्वग्गरयणं. करंमि छत्तगण भणित्री माणटनी।
मत्यवाहपुत्त, न मे पणयभङ्गो कायचो ति पत्यम मत्थ" वाहपुत्तं । माणदेवेण भणियं । पाणावउ देवो। कुमारण
भणियं । तए रहेव चिट्ठियव्वं कालं वा नाऊण पयाणयं दायब्वं। अहं पुण पेछामि नाव, किमेयम्म पविवरणो मंजायं ति। किंकायब्वमढे य माणदेव रमपस्वियण य
'अलमबहावियप्पेणं' ति भणऊण धावित्री कुमारमणो। .. जाव पावरियमापोहणं मवरधाडौणं । हण इण जि पहा
BCDE दोपौल। RABI
.Daild दरविषदेच, Bi. marg.