________________
१.१]
सत्तमो भयो।
५४५
मडपेडयं । खणेण विनोगो, तेणेव संगमो; स्वणेण लोगो, तेणव पमोश्रो; म्वणेण पावया, तेणेव मंपच ति। एवंविहे य एयंमि बुद्धिमन्नण सत्तेण भावडिए वि विममदमाविभाए न सेवियब्यो विमाषी, न कायब्वमचियं न मोत्तव्य । मत्तं, न उहिायब्वो उच्छाहो। एवं च वट्टमाणो मत्तो' पुरिमथारजेयं कम्यं खविऊण लोड भावयं । ता मुन्ध पच्चे
सायं। पुणो वि य करुणापवचित्रोण कालोचियमिणं' ति विसेमत्रो निरूविऊण भणियं मुणिकुमारएणणं । । लकणो 'वगच्छामि, न विवो ते भत्ता, जत्रो मुहफलोदी श्राभोगो, कणगावदाया देहावौ. परडयासवियमणहरो मद्दो, सुपरष्टिया चलणा, वियर्ड नियम्बफलयं, दाहिणावत्तमंगया नाही. श्रमिलाणकन्तिमोहा करा, 'परिमण्डरलं वयणकमलं, मडगुलियामरिमारं कायणारं,
मुपट्टियानद्धतिलायमियं निडाम्म, मिरिकहडिला । मिरोहा । ता एवंविहिरकणेहि न नारौ वाम्बदकमणहवा. पुत्तभारणी य गोड ति । ता एहि बचे, कुलवई बन्दस ति। तो 'जं भयवं प्राणवर' नि भणिजण गया गोवणं । वन्दित्रो कुलवई, पहिन्दिया कर ण । माहियो वरयरो मुणिकुमारपणं । ममामामिया
-- . . .--. .- ... - -- - - ---- ॥ मनो. मंगो. Dauld पाग।
. PAD in-ent मंपुषवसामियंको ब, Di. murga .A fine
4 (Eom.
५ CEddोवा
35