________________
१०८]
सत्तमो भयो।
५१५
चणेणं । हरे, मोयावेह मब्वबन्धणाणि, दवावेह महादाणं, मोहावेह रायमग्गे,' करावेह हट्टमोहात्रो, पण्डे मयसपायमूलाई, वायावेह हरिमजमन्नमझे, मन्नेह मङ्गलाई, दवावेह परमाणन्दतुरं, ढोयावेह वारूयं; निग्गछामो । कुमारपच्चोणि ति। मंपाडियं रायमामणं । निग्गयो
राया। दिट्ठो व णेण रईममागमूसुत्रो विय पक्षबाण कुमारसेणो त्ति । पणमित्रो कुमारेण । अहिणन्दित्रो राण। पवेमित्रो महाविभूईए। दिनो जबावामयो ।
कयं उचियकरणिज्ज। ममागी विवाहदिवमो। मिव १. जवणयं । एत्यन्त मि मङ्घकाहनामदगौरवरनिग्योमब
हिरिथदिमामण्डलो गहियवर कणयदण्ड'धयवडग्यायमचन्ततरुणिनिवहो मङ्गलपहाण गायन्त नारणवियदृपेच्छणयमंघायमंकुलो पदलपडवामधूलिधूमरियमणहमत्ताननञ्चन्नवेम विमत्रो
माया गरन्दपौढेण ममागी विवाहमाडवं कुमारसेणो १॥ ति। कयं उचियकरणि । पेभित्रो कोउयहरं । दिवा र
ोण वहुया पमाहिया सरहिवम िविभूमया दिव्या. कारेण परिहिया खामजयन्नं पडिखन्ना कुसमदामेखि ममोत्थया महिणदेवदूमेणं । तं च दगुणमणाइभवामदोसेप
१ ACT: मां। . दवेह। ३. जिवि। YA विव. D transar: प.निय ।
Bcorrects this inमरग्वाय ॥ बसपचमबम्पाय। • B पवेषिका .D.
- CE मर्याला