________________
समराइचकहा।
समराइचकहा।
[संक्षपे १४६
रायभवणुजाणपायवा। दिट्ठा उब्बाणपालेणं । माहिया अमवस्म । निरूविया णेणं, तहेवोवलद्धा य । पेच्छमाणण च निस्त्रयाणं पुणो पयरभावमुवगय ति। निवेदयं श्रमचमा । चिन्तियं च णेण। कस्म पुण एए निवेयया । एत्वमारंमि समागत्रो तत्थ अङ्गमहानिमित्तपारत्रो अम्माडण्डो । नाम मिद्धपुत्तो। सुत्रो य मन्तिण। महाविजण पुचित्रो एगदेसमि। भो किंविवागो पुण एस वदयरो ति। तेण भणियं। भो न तए कुपियव्वं, मत्थयारवयणं ख एयं । मन्तिणा भणियं । अन्न, को कोवो देवपरिणईए; ता माहेउ अनो। तेण भणियं । भो मण। रनपरिवत्तण- १० विवात्रो अकालकुसुमुग्गमो, खौणवेलावलेण य पहयकालफलो, थेवकालोवलम्भेण य न चिरयालट्टिई। एस मत्थयारापिप्पात्री त्ति । मन्तिण भणियं। अब, एवं ववथिए को पण उवात्रो। नेमित्तिएण भणियं । अत्यपयाणयं पन्तिकम। ता देह दौणाणाहाण दविणजायं, पूएह गुरु- १५ देवए, परिचयह अहाउयमेव किंचि मावलं, पवम्बर पहिए गणट्ठाणे ति॥ ___एत्यन्तरंमि य समागत्रो रायपरिक्षारो। भणियं च ऐणं । भो भो प्रमच, महाराषो प्राणवेड 'सिग्धमागावं'
A विवरषवा, CE निवेश्यति। • Baldese. Chulluब उपायो।