SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ सत्तमो भवो। ५६) पाणिणो त्ति । कपित्रो से धमो, परिणत्रो' पुखपत्रोएण । पडिवबा देसविरई। पदकन्तो को कालो। 'तत्रो पञ्चतमुवगएस जणिजणएस जाया च मे चिन्ता। अल गिहाममेणं, पवनामि समणसिङ्गं । पुछिया य भायरो, नाणमयमेएसिं । भणियं च हिं। एत्येव ठिया जहाममौहियं कुणस ति। तत्रो कारावियं जिणहरं, कारावियात्रो पडिमात्रो, फुलबलिगन्धचन्दणाइएस पारद्धो महावत्रो । कुरुगन्ति भारजायात्रो। तो मए चिन्तियं । पेछामि ताव भावचितं । किं ममेयाहिं ति। नया जाममेत्ताए ।. जामिणैए वामहरमुवगए धणवदंमि भालोचिऊण नियडीए मोवणयपवेमकालंमि चेव जहा मो सणेद नहा धमदेमणापुष्वयं भणिया से भारिया। सन्दरि, किं बड़ा जंपिएणं : माडियं रकेचस ति। तत्रो एवं भणिऊण पविट्ठा वामगेहं। चिन्तियं च मे भत्तारेणं। नृणमेमा दचारिणौ कहमबहा मे "ममा एवं जंपड ति; ता अनमिमौए । कथं पसत्तवेयं । उवविट्ठा व एमा मयणौए । मवाहिया में चलणा। उम्मिक्कियो दौवनो। निकवियं तम्बोसपडलयं । नमो निवघ्नमाणो वारिया दहएणं ‘मा निवन्नस' ति। Dadds जिपमासिषो। . (Endl य। (Eom. itxt | words. ACE utifarsi į B corrente it ini yafafrifa, CE करकरेंनि, I) •निति चित्त। Bualil. भारिया। + ) सिरो। CE in। BE om.
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy