________________
8.]
सत्तमो भवो।
५०१
भयवह, किमेयं ति । भयबई ए भणियं। मोम, किमचभयं प्रमंभावणिज्नं च कम्मपरिणईए। नियमा फलदाणाममुजयमि एयंमि नत्यि तं, जं न होद ति। तत्य असहमि ताव जलं
पि इयामणो, चन्दो वि तिमिरहेज, नत्रो वि प्रणश्रो. + मित्तो वि वेरिश्रो, प्रत्यो वि अणत्यो, भवणोयरगयम्म वि
य मव्वरमपाणनामयं 'अप्पतक्कियं चेन निवडद नहयात्री वि श्रमणिवरिमं। सहमि विवजत्रो। तं जहा। विमं पि श्रमयं, दज्जपो विर मजणो, कुचेट्ठा वि फल हेऊ, अयमो विइ जमो, दब्वयणं पि सवयणं, गिग्मित्थयगयम्म वि य 1. मयनजणपौडकारयं मयराहमेव कोयन्तरे वि सहावा कुत्रों
वि संपज्जए महानिहाणं ति। गणा भणियं । भयवर, अह कम्म पुण एमा कम्पपरिणई । भयई भणियं । मोम, मज्नेव श्रामि त्ति। गणा भणियं । कई किनिमित्तम्म वा कम्मम्म । भयवईए भणियं। मुण। ॥ अयि दहेव जम्बहीवे दौव भारहे वाम मंग्ववद्धणं नाम
नयरं । तत्य मंववालो' नाम नरवई हेमि । तम्म अञ्चन्त बहुमत्रो धणो नाम मत्यवाहो, धमा मे भारिया. धणवरधणावहा पुत्ता 'गुमिरौ य धृय ति। मा पुण अहमेव,
परिणौया नन्नयरिवत्थाणं मोमदेवेणं । अविवाविमयमा .. य उवरो मे भत्ता । जात्रो मे निव्वे नो। चिनियं म ।
.।
PAD चत.. CE पर्य.. B . B बमथस। .D •पालो।
२ A uilds | ।B सिरो।