________________
४६8j
छट्ठो भवो।
४६३
राण भणियं। कुत्रो निरवराहस भयं। सवयणेण भणियं । देव, अत्यि प्रवराहो। राहणा भणियं । को प्रवराहो । सुत्रयणेण भणियं । देव, तहाविहकलतमंगहो ति। राहणा
भणियं। भो अभयमेव तुज्य। ता माहेहि पवित, को ५ उण भयवो तौण य' वहयरी ति। निरूवित्रो सवयणेण भयवं, पञ्चभित्रात्री य णणं । तत्रो महापुरिमचरियविनयवित्तहियएणं बाहोचलोयणं पियमणणं । देव, श्रणाचिकणौत्रो वदयरो, ता ण म पोमि भाचिम्किउँ । राहणा भणियं। भद्द. ईदमो एम मंमारो, किमेत्य अपुब्वयं नि: ता माहेउ भद्दो। मवयणण भणियं। देव. जर एवं, ना निवित्तमारमउ देवो। ती गदणा पुलोदो परियणो श्रोमरित्रो य। तषी धरणादंमाणमंजायपकायावेण पियं मवयणणं . देव, पानकम्मो अहं पुरिममारमेश्रो, न उण
पुरिमो नि। निवेदयं देवम्म । पुरिमो ग्वु टन अकजाय. .५ रणविरो मच्चाहिमन्धौ कयत्रो परम्नीयभौक परीवयार
निरो य हवद. जहा एम भयवं ति। गडणा भणियं । कहमेवंविहीं पुरिममाग्मेत्री हवद ति, ता पत्ययं भणम् । तो माहिषो सवयणणं दौवदंमणाहसो घटनकपयाण
पज्जावमाणो धरणवस्यरो। तुट्टो व मे गया। मुक्को य • • णेण सुवयणो । वन्दिऊण भयवन्तं मनापगौणयाए
TA वि।
. C
om.. IBactil . मी देव।