________________
80c
समराइचकहा।
[संक्षेपे ३८२.
उफ्फामित्रो भववया। सबङमाएं हत्ये गेणिजण भपित्रो य एयो। ता अवामहं तए परिवोहियव्यो ति। तेण भणियं । जसमई जहासत्तौए। तो तेण नौलो वेयडूपम्वयं, दंमियं सिद्धाययणकूडं । भणियो य एसो । भो मम दवे व अन्तपियाणि एत्व जमि, इमं मिद्धायवणकर रवणावयंसगाभिहाणं च कुण्डसजुवल ति । ता चिट्ठउ इमं रहं, कायव्वं तए पुष्वसाहियं ति। निमियं सिखासंधायविवरेगदेसे कुण्डलजुवलं, ममपियं च दमस्म चिन्तामणिरयणं । भणियो य एमो। एयं ख चिन्नामेत्तपडिववसहायभावं माहेर लोवपडियद्धं एगदिवसे एगपत्रोयणं । ता एय-: मामत्यत्रो बेयरमणमणुचिट्ठियव्यं ति। पडिवनमणेण । पागया कोमम्मि। गो देवो निययविमाणं। वावको काशकमेणं । ममुष्णको बन्धुमईकुऔए। नाचो से सरयसममि सहयारेस दोहलो। प्रसंपन्नमाणे य मि समुपवा से परई, पब्वायं वयणकमलं, पौडिनो गमओ, मंजायं । किसत्तणं। एत्यारंमि पयट्टो सोयवायो। हो एमा 'घसंपारयदोहसा न जीवर ति। तत्रो मारनेहमोहिएणं असोगदत्तणं न नित्यपरभामियं निष्फलं', 'ता भविसाद न या वि वेबडगमणं' ति चिनिजण पिनिया
१ लिया
Ujy, AD sec. m. ( CX om, Bi, marg.
A मो, रसो। Djr। Dadds
A mlds 5 A om..
i