________________
४१२
समराइचकहा।
[संक्ष ३५.
भयवं करे। अनुग्गर, संजोएह ते कुमारे। माडणा भपियं। संजोएमि चरणगुणविहाणेणं न उण अवह त्ति । राण भणियं। भयवं, अणुमयं ममेयं, नवरं कुमारा पुत्रियव्य ति। माहुणा भणियं । लडं पुर। राहणा भषियं । भयवं, न सकेन्ति ते जंपिउँ। साहुणा भणियं। । एपि, तत्येव वचामो; अहं जपावेमि ति। श्रागया कुमाराण ममौवं । दिट्ठा य णेहिं परमजोगिणो ब निरुद्धमयखचेट्टा कुमारा। प्रायत्तीकयं च तेसिं माहुणा वयामेत्तं । पुछिया य णेणं। भो कुमारया, दमिकयत्यणपमायजणियकमतरकुसुमुग्गमपुवररूवमेयं, फलं तु निरयाइवेयणा। ता " जर भे अस्थि पच्छायावो, ता पवना कमतरुमहाकुहाडं पव्यां। मोएमि अहं इमानो उवदवात्रो, भवामि य परलोयमाणुज्जयाणं महानो ति। कुमारेहिं भणियं । भयवं, अणुग्गहो ति। लज्जिया अन्हे रमिणा "पमायचरिएणं, अस्थि "णे मान्नो अणुयावो, पवनामो य पव्वज्जं जद् गुरू ।। अणुजाणन्ति । 'नो अणनाया गुरूहिं। संजोया माहुणा अङ्गमंधारण परमगुणसंघाएण य। तो पवना पब्बलं । परिणया य तेसिं समणगुणा । एवं जडत्तकारीणं अदन्तो
१ CE पुर। AD जंपियं। ३ A , ) य । 8 B vefte for vare i CE , B pour for et ( B inserts पुलोद राया साडयो। म सारिन पिवुन इमा। .CE om. पवेषि। CCE continue नाच।