________________
समराइचकहा।
संक्षेपे ३४२
भाडण भणियं 'सुन्दरं' ति। रविसमता कयं गोयवाइयमणेहिं । अकुद्धो वि हियएणं कुद्धो माह । भणियं च णेण। अरे रे गोवालदारया, इमिण विनाणेण ममं नचावेह ति। एयं सोऊण कुविया कुमारा, माहुताडणनिमित्तं च धाविया अभिमुहं। तेण वि य 'न अत्रो । उवात्रो' ति कलिऊण करुणपक्षणचित्तेण मिजुद्धवावारकुमलेणं मणियं चेव घेत्तूण सव्वमंधीस वित्रोरो एक्को, तत्रो धावित्रो ददो,' सो वि तहेव । नत्रो दुवारमुग्घाडिजश गो माइ। एगत्ते ठिो समायजोगेणं। इयरे वि निशेट्टा तहेव चिट्ठन्ति । दिट्ठा परियणेणं, उदएण मिञ्चि- १० जण ममंभमं वाहिता । जाव न जंपन्ति, तो निवेदयं रायपुरोहियाणं, जहा इमिणा वुत्तन्नण केणदू माहुणा कुमारा एवं कय ति। तत्रो ते निरूविऊण श्रावरियममौवं गो राया। पणमित्रो य णेणायरित्रो, भणिको य। भयवं, खमेह' एयमवराहं वासयाणं। पायरिएण ५ भणियं। किमेयं ति नावगच्छामि। कहिनो से बुत्ततो राणा। तो पायरिएण भणियं । वौयरागसासणसंपायण रहपहावत्री विदयपरमत्या परसोयभौग्यतणेण यदा
Dalls नयो। विषोरया नयो दुमार • etc. ३ A विरो. ४ CE वारिता। ५A ads मे ; B स्व.।
CEom. all down to नो पावरिष दिया। •B रयो नष्पाप corr. चार in रव।