________________
समराहचकहा।
[संक्षेपे १८८
धरणे। दिट्ठा व पोपा मच्छौ। परितडो एस हियएणं । दूमिया य एमा । 'जाया महं एस' त्ति माहियं सुवयणम्स
धरणेणं। आणन्दिनो एमो। पयढं जाणवतं । गयं पञ्चजोयणमेत्तं भूमिभागं ॥
एत्यन्तरंमि गयणयलचारिणे वेगागमणेणागम्पयन्तौ । समुदं प्रथालविज्ज विय असुहया लोयणणं 'अरे रे दुट्टसत्यवाहपुत्त, अकोवयारो अणणुजाणियं मए कहिं दम मईयं दविणजायं गेण्हिजण गच्छसि' ति भणमाणे सवलदीवमामिणौ ममागया सवलनामा वाणमंतरौ । धरियं जाणवत्तं भणियं च णाए। भो भो निजामया, श्रदाऊण '. पुरिमबलि न एत्य अत्थो घेप्पद ; ता पुरिमबलिं वा देह, प्रत्यं वा मुयह, वावाएमि वा अहयं ति। [जद एयाण एकं पि न देह, तत्रो अणत्थो कए श्रण तुम भिन्दामि पवणं]२ धरणेण चिन्तियं । अहो णु खलु मुथावित्रो निययरित्यं सुवयणो, उक्यारौ य एमो लच्छौसंपायणेण, । एमा य एवं भणाइ। ता इमं एत्य पत्तयालं, अहमेव पुरिमबली इवामि ति। चिन्तिजण भणिया वाणमंतरौ। भयवर, प्रयाणमाणेण मए एवं ववमियं । ता पसौय । अहमेव एत्य बलिपुरिमो; मं पउिच्चमु ति। तौए भणैयं । पर एवं, ता घत्तेहि पप्पाणयं समुद्दे, जेण ते वावाएमि .
CE om. PARTI Bi. marg. sec. m.
ACE om the passage in brackets. CE add भयवर।