________________
888
समराइचकहा।
संक्षेपे १८६
तहावि य तत्थ कंचि वेलं गमेजण विवन्नं जाणवतं । जौवियसेसयाए समासादयं फलगर, अहोरत्तेण सपिजण जलनिहिं सुवलदौवंमि लग्गो सत्यवाहपुत्तो। चिन्तियं च शेणं । अहो परिणई देवस्म । न-याणमि अवत्यं पिययमाए परियणम्म य। अावा किं विमाएणं । एसो चेव एत्य । पमाणं ति। तो कयलफलेहिं संपादया पाणवित्तौ। अत्यमित्रो मूरित्रो। कत्रो णेण पनवमत्थरो, मौयावणयत्यं च अरणोपत्रोएण पाडित्रो जलणो। वौममिजण 'कंचि कालं पणमिऊण गुरुदेवए य पसुत्तो य एमो। अरमन्ना रयणौ, विरुद्धो य। उग्गत्रो समालो। दिढे चणेण । नं जलपछिकं भव्वमेव सवलोहयं धरणिखण्डं । चिन्तियं च णेणा। बहो एवं खु धाउखेतं; ना पाडेमि एत्य सवलयं ति । कयानो रयात्रो, अङ्गियात्री धरणनामएण, उपयाणं
व मंपादया मंपुडा, पक्का य सवलमया जाया । एवं च कथा णेण दस यासंपुडमहमा । निबद्धो भित्रपोयद्धषो ।"
इयो य चौणत्रो व सुवयणमत्यवाहपुत्तमन्नियं असारभण्डभरियं अनदीवलग्ग मंपावियमच्छिमाहियं देवपरगामियं ममागयं तमुद्देस जाणवत्तं। दिडो य भित्रपोघडलो मित्यवाहेणं। लम्बिया य मङ्गरा सवयणएमेण ।
CE om, 1) adds oferowaifetite, B i. mary. B पो. CE समापसी।
वास। ॥ संभाविब. Dece m. .ACE om.
Druva ४ CE om.