________________
४३२
समराइचकहा।
विसायं गई 'अवकामसु । धरणेण भणियं। भह, न 'खा पहं परपाणेहिं अत्तणो पाणे रखमिर । ता वावाएहि मं, निहेमकारौ खु तुम ति। मोरिएण भणियं । अब्ज, पलं मज्म पाणविणासमहाए । 'मत्तपुरिमो ख एम राया, न अन्हाणं अवराहसए वि य पाणवावत्तिं करे। अगच्छमाणे । य अब्जे अवस्ममहमप्याण वावामि। ता गच्छउ अनो। तत्रो ‘नत्यि पविमत्रो मज्जणमिणेहम' ति चिन्तिजण जंपियं धरणेणं । भद्द, जद् एवं, ता प्रवकमामि । मोरिएण भणियं। अणग्निहोत्रो दि। दंमित्रो से पन्थो। पणमिजण य नियत्तो मोरिषो। मित्तोवरोहेण पलाणो धरणो।।. चिन्तियं च णेण । अह कहिं पुण मा मुद्धमयसोयणा भविम्मड। नूणमुवरोहमौलयामं अणुट्टविय पासवणनिमित्तमुट्टिया केणावि तक्करेण ममामाद्या भवे, नौया य णेण, मम विणामामङ्किणौए न पियमिमौए ; पत्रा कई न दिट्ठ ति। अदंमणेणं च तौमे विहलमेव पाणलाई ॥ मनामि त्ति। चिन्तयन्तो पयट्टो गवेमिउं । पहात्रो "उज्जुवालियाए ॥
१॥ पर.. । पबमोहि। B B रखामि। ४B विधासणा। CE om. this sentences. BCE •पर्य। • Bandes da APITEITI Edom, D bluts it ont with geru.
तौर। .A •चासियार B मानिधार D बियालिवार, CE add गए।