SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ समराहचकहा। चेव, मा मा वि मे संमग्गिकलादूमिया दमं चैव पाविस्मर त्ति। चिन्तयन्तो नौत्रो रायउलं। अप्पत्यावो नरिन्दम त्ति धरित्रो रायमगे। अदक्कतो वासरो। अवमरो ति कलिय निवेदो नरिन्दरम। देव, सलोत्तो चेव मायापोयकुमलो वाणिययवेमधारौ गहित्रो महाभुयङ्गो । संपयं देवो । पमाणं ति। तो राणा भणियं। किं तेण, वावाएकत्ति। नौषो णेहिं पाणवाडयं, ममपित्रो रायउसकमागाणं वहनिरोगकारोणं पञ्चद्यपाणाणं । भणिया य एए। हरे, 'देवो रममारमा ‘एम तकरो वावायव्यो' ति। तेहिं भणियं। जं देवो पाणवेद ति। 'ममपित्रो तेसिं । गया । दण्डवासिया। भणियं चण्डालमहयरेण । हरे, कस्म वावायणमासवारत्रो। चण्डालेहिं भणियं 'मोरियस्म २ । तेष भणियं। गहुं महावेह मोरियं। महावित्रो मोरित्रो, धागो य । भणित्रो मयहरेण । हरे. मोरिय, एस तक्करो देवेण पेमित्रो वावाइयव्यो त्ति। ता नेऊण ममाणभूमि लई १५ वावाएपि। जाममेत्तावमेमो य वामरो, एहिं प्रवावाइए मा रवणैए पमात्रो भविस्मइ । 'मोरियएण भणियं। जे तुम भणसि ति। समष्पित्रो मोरिययस्म पञ्चभित्रानो य पोणं । 'करं सो चेव एमो जौवियदायत्रो मे सत्यवाहपुत्तो; Badds of varfuefii P CE om. In CE this name is always मोरिषर। CDE om. all down to मा रौर। B मोरिर।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy