________________
समराइचकहा।
संक्षेपं ४७६
भयवई च गछामि मदेसं ति चिन्तिजण संपाडियं ममीरियं । अणुमन्त्रियं च तेहिं । निरूविजण कोढवावं देवोसह निग्गयो राया महया घडगरणा, अजियबलविउबिए तेलोकविन्यजणए विमाणमारूढो विलासवरसमेत्रो कुमारजियबलेण यो। करवयदियहेहिं पत्तो मेयवियं, । पावामित्रो मम्वरिउममूहसबिहे उज्नाणे। पेमित्रो मए पवणगई, निवेदो तायम्म, पविट्ठो पडिहारसंसूत्रो नायमयामं । निवेदयं कयनलिउडेण ममागमणं । तत्रो पाणन्दबाहजलभरियलोयणो कण्टट्यमव्यङ्गो उडिनो महारात्रो; निग्गत्रो मयलन्तेउरश्रमचमहामामन्तनायरेहि य .. 'परिहरिभो । पचोणिं गन्तण निवडियाई चलणेस प्रमापिईण चहे। परनं च "पभूयमुभयवग्गेहि । ममामासयाई 'कहकहवि अमञ्चमहामामन्तेहिं । तो पवेमियाई राणा महाविभूए [ मेयवियं। जणणिजणयाण निययदंमणेण पाणन्दो कुमारेण को। तत्रो महाविभूदए] अदक्कतो ।। कोर कालो 'तायमगासे चिट्ठन्तम । तत्रो पञ्चत्तमुवगएस जणिजणएस काऊण रब्बाभिसेयं नियाणजस्म कित्ति
१ देखनोस। २Bom. ३ ) om. ४) before चसमेतु ।
13**91 B transposes. 9 Dom. passage in brackets.
Balds पाया गण मामसित्ति विसबइनिगमणदुपि सिदारसवधरमुविषमयसबुझनो नथप्पभि कुवित पर्शगवार गंसूब सविणयं पसारपो हसावदो कुमारष एवं मो गमिका नत्व करदियो समाग पुणो वि नाथनगरिजिनल हावि दिcिf.abovep.iNG. I 16