________________
२५.]
पचमो भयो।
ति लज्जावणयवयणाए जंपियं तौए । भयवर, न तए कुप्पियम्ब : लब्जा 'य मे प्रवरझर । तत्रो मए भणियं । रायउत्ति, प्रलं कोवामकाए, न कोवणो नवनिमजणो होर। माहेहि नाव, किं तए एत्य पउब्बो कोर घरको दिहो . • ति। तौए भणियं । सुयं चेव भयई ए। मए भणियं ।
रायउत्ति, धौरा होहिः प्रमोहवयणो खु भयवं कुलवई । ता अवस्ममामन ते पियं भविम्मद । ता एहि ताव. गडद श्राममपयं । तत्रो 'जं भयवई पाणवेद' ति पडिम्मयं तो।
गयात्री असे श्राममपयं । पेमिया य म तुम पोमण १. निमित्तं मुणिकुमारया। अप्पमत्ता य पोराणिय कहा
विणोएण ठिया अहं रायउत्तिममौवे। निवेदयं च मे मुणिकुमारएहिं 'न पहेहिं दिट्ठो' ति। तत्री श्रहं रायउत्तिममौवे निश्चिय मयनपरियणं न प्रबो मे जोविनो
वात्रो' त्ति विचिनिजण एगागिणी चव तुज्या अनेमण१॥ निमित्तं इह भागय न्हि । मित्रो य में तुम अचम्मकन
विणियोगदकाए भवियम्बयाए। ना पहि, गछह पाममपयं ; जीवावेहि तं कण्ठगयपाणं घबन्धवं कत्रयं ति।
नको मए भणियं। जं भयवई त्राणवेर ति। गया नवोवणं । पविट्ठा पढम व नावमी, पका य मुणिकुमार१. याहो पायं ति। उवणौयं मे श्रामणं। दिट्टा य
ACEom
. Dadd-विय, Bi. inars.