________________
२..]
पचमो भवो।
तो अमारयाए जौवलोयम पेछमाणैए व मो पञ्चासमुवगो ति। तो अहं अणहा विय गहिया महासोएण, मोगाइरेयत्रो व मारमी विय पणिवारियं परिममनो
महमा चेव निवडिया धरणिवढे । लद्धयणा च उप्पर' उमारद्धा जाव, न पमरह मे गई। तत्रो समरिया नहङ्गणगामिणो विव्जा, तहावि न पमरद ति। तो मए चिन्तियं 'हा किमेयमवर' ति जाव थेववेलाए ममागो तायविदयहिययभूषो पडिवत्रतावमवत्रो देगणन्दो नाम
विनाहरो। भणियं च तेण। वच्छे मयणमचरि, किमेयं १. निरमए भणियं । भयवं, कथम्तविलमियं । तेण भणियं 'कहं विय' । मए भणियं । विवषो मे अब्ज उत्तो, न पहवर य नहगामिणौ विष्ना। तो बाहोललोयणेषा भणियं भयवया । वो, असं परिदेविएणं, ईदमो वेव एम मंमारो। एयं च प्रमाग्यं मंमारम्स श्रद्धवयं जौवनोयस्म खणभङ्गुरयं " मंगमाणं चञ्चलयं इन्दियाणं परिचिनिऊण पवननित
पाणिणो मयातेलोकपरमत्वान्धवं धनं। तो मए 'एवमेयं' ति चिन्तिजण भणिो भयवं । कोहि मे अागलं वयपयाणेण। भयवया भणिय। वच्छ, जुत्तमेयं, किं पुण ते
नहगमणविद्याभंमकारणं । म भणियं । भयवं, न-याणमि । .. नमो नाणावसोएण निकवियं भयवया, भणियं च तेण ।
. Dom.